SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ६८२ विसेस आगंतारठियाणं, कज्जे आदेसमादिणो केई । वसिउं विस्समिउं वा, छड्डित्तु गया अणाभोगा ॥ ४७५४ ॥ " आगंतारठियाणं ० " गाहा । आगत्यागत्य यस्मिन्नगारा तिष्ठन्ति तदिदं आगंतारं । तत्थ गंतुकामा कारणेण ठिया । तत्थ य अन्ने वि पंथिया पहिया वसहिमुवगया । ते य गया । तत्थ तेसिं किंचि पुम्हुट्टं । तं पुण इमं - व्याख्या [ उग्गहपगयं समितिं - - सत्तुग- गोरस - सिणेह - गुल- लोणमादि आहारे । ओहे उवग्गहम्मिय, होउवही अट्ठजातं वा ॥४७५५॥ "समिति०" गाहा । एयं “ दुविहे दव्वं ति जाव अवरण्हो "त्ति (गा० ४७४४) अस्य काऊणमसागरिए, पडियरणाऽऽहार जाव अवरहे । एमेव य उवहिस्स वि, असुण्ण सेधाइ दूरे य ॥ ४७५६ ॥ "काऊणमसागरिए० " गाहा । स्यान्मतिः किं कारणं अवरण्हाओ जाव पडिक्खंति ? अत उच्यते - वोच्छिज्जई ममत्तं परेण तेसिं च तेण जति कज्जं । गिता वि विसुद्धा, जति वि ण वोच्छिज्जती भावो ॥ ४७५७॥ “वोच्छिज्जइ०” गाहा । 'तेसिं च तेण जति कज्जं' ति साहूणं तेणं जइ कज्जं । अव्वोच्छिन्ने भावे, चिरागयाणं पि तं पयंसिंति । पण्णवणमणिच्छंते, कप्पं तु करेंति परिभुत्ते ॥ ४७५८ ॥ " अव्वोच्छिन्ने० " गाहा । साहूहिं गहिए जइ ते पडिआगया गवेसंति । एवं अव्वोच्छिन्ने भावे तं देसेंति एतं । तं किं पुण अम्हेहिं एए य ममत्ती कयं अणुग्गहं मन्नमाणा साहूणं ‘अणुजाणह’ । जइ णाणुजाणंति ताणि य परिभुत्ताणि ताहे आउक्कायचमढणा भविस्सइ त्ति कप्पं तेसिं दाउं सगासे ठवित्ता इमाए विहीए देंति । पच्चोनियत्तपुट्ठा, करादि दाएंति एत्थ णं पेधे । दरिसिंति अपिच्छंते, को पुच्छति केण ठवियं च ॥ ४७५९ ॥ “पच्चोनियत्त पुट्ठा०” गाहा । प्रतिनिवर्ता पच्चोनियत्ता पुट्ठत्ति कहेंति, ताहे हत्थंगुलीसु वत्थसन्नाए उवदिसंति । जइ भणति - केणेयं एत्थ ठवियं ? ताहे भांति - को पुच्छइ ? केण
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy