SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४७४३-४७५३ ] इओ उद्देस हाउं व जरेउं वा, अचंदता तेणगाति वत्थादी । एएहिं चिय जणियं, तहिं च दोसा उ जणदिट्ठे ॥४७४९॥ 11 "हाउं व० गाहा । एयं अचित्तं पि छुभेज्ज लिंगत्थो वा लिंगेत्थी वा किंचि हरिऊण वा जो एतेसिं अयसो भवति हिरण्णसुवण्णादि, अन्नतित्थियादि एमेव पडिणियत्तणेण तच्चंनिगिणी वोडिगिणी वा गिहत्थीए उज्झामगसमुच्छियं । तहेव पडिणीए अणुकंपणी । अहवा चोरो पारदारिओ वा मारेऊण पडिणीयत्तणेण छुब्भेज्जा, काइ वा उक्कलंबेज्ज अहवा संजओ चेव परिसहपराजिओ कोइ चिंतेज्ज - वरं प्रवेष्टुं ज्वलितं हुताशनम्, न चापि भग्नं चिरसञ्चितं व्रतम् । दवियट्ठऽ संखडे वा, पुरिसित्थी मेहुणे विसेसो वि । एमेव य समणम्मि, वि संकाए गिण्हणादीणि ॥ ४७५० ॥ "दवियट्ठ० " गाहा । रित्थरा दव्वट्ठाए असंखडेंति तओ एक्केन छिद्रं लभेत्ता मारेत्ता समणाणं उवस्सयसमीपे साहरेज्ज, तत्थ साहू संकिज्जेज्जा, तत्थ गेहणादीणि । जम्हा एए दोसा तम्हा गोसे उट्ठिएहिं वसभेहिं सव्वओ समंता वसही पडिलेहेयव्वा । ६८१ कालम्मि पहुप्पंते, चच्चरमादी ठवित्तु पडियरणं । रक्खंति साणमादी, छण्णे जा दिट्ठमण्णेहिं ॥४७५१॥ भाव्यम् ? | बोलं पभायकाले, करिंति जणजाणणट्ट्या वसभा । पडियरणा पुण देहे, परोग्गहे णेव उज्झति ॥४७५२॥ अप्पडिचर पडिचरणे, दोसा य गुणा य वण्णिया एए । एतेण सुत्त ण कतं, सुत्तनिवातो इमो तत्थ ॥४७५३॥ "कालम्मि० " [ "बोलं पभायकाले० 'अप्पडिचर० " ] गाहात्रयम् । जइ किंचि पिच्छंति । कालो यत्ति ताहे अप्पसागारियं करेंति अहवा परिठवेंति जो संजओ अप्पसागारियं करेइ जं कप्पट्ठयरूवं तं अप्पसागारियं चउक्के कीरइ अगडसमीपे वा, एवं छड्šति। जं हिरण्णं सुवण्णं वत्थाइ वा तं पि अप्पसा[गा]रियं करेंति अहवा अहेताणि न तरंति परिट्ठवेंति, ताहे बोलं करेंति - जहा केण वि इमं छूढं | अहवा भणइ एस गओ दीसति । एतत्प्रसंगेन गतं नात्र सूत्रनिपातः । इमो सूत्रनिपातः """ १. रित्थ = [रिक्त] धण पासम पत्र ७१२ । २. पहुप्पति इति भाव्यम् ? । ३. परिट्ठवेतुं इति
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy