SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ६६२ विसेसचुण्णि [सिज्जासंथारगपगयं दारमूले साहरंति = ठवेंति जं संथारगं । अहवा रुट्ठा ‘एएसि पि मा होउ' इमेसु छुब्भेज्जा । केसु पुण? पुढवी आउक्काए, अगड वणस्सइ तसेसु साहरइ । घित्तूण य दायव्वो, अदिट्ठ दड्ढे य दोच्चं पि ॥४६३९॥ "पुढवी०" गाहा । तओ वि घेत्तूणं तस्सामिणो दायव्वं । न वि आउक्कायादिसंघट्ट त्ति काउं न घेत्तव्यो । अविदिढे केण विहिओ अण्णाओ य मग्गित्ता न लद्धो । अहवा दड्डो । ताधे किं कायव्वं ? अत इदं सूत्रं – दोच्चं पि उग्गहो अणुन्नवेयव्वो । अत्थ चोयगो भणइ - जहा दोच्चं पि उग्गहो अणुन्नविज्जइ । तहा अहं भणामि - गंतुं संथारगदाया वत्तव्वो - देहि तं संथारगं । उव्वत्ताए एत्थ - दिटुंत पडिहणेत्ता, जयणाए भद्दतो विसज्जेती । मग्गंते जयणाए, उवहिग्गहणे ततो विवाओ ॥४६४०॥ "दिटुंत पडिहणेत्ता०" गाहा । पुव्वद्धस्य व्याख्यापरवयणाऽऽउट्टेडं, संथारं देहि तं तु गुरु एवं । आणेह भणति पंतो, तो णं दाहं ण दाहं वा ॥४६४१॥ "परवयणा०" गाहा । पुव्वद्धं । जं एवं चोयएणं सयं मतीए दटुं भणियं एवं आयरिओ पडिभणइ । एवं अणुन्नविज्जमाणे भद्दगपंतदोसा भवंति । पंतो इमं भणेज्जा - दिज्जंतो वि न गहिओ, किं सुहसेज्जो इयाणि सो जाओ। हिय निट्ठो वा नूनं, अथक्कजायाइ सूएमो ॥४६४२॥ "दिज्जंतो वि०" गाहा । भद्दए इमे दोसा भहो पण अग्गहणं, जाणंतो वा वि विप्परिणमेज्जा । किं फुडमेव न सीसइ, इमे हु अन्ने वि संथारा ॥४६४३॥ इइ चोयगदिटुंतं, पडिहंतुं सिस्सते से सब्भावो । भद्दो सो मम नट्ठो, मग्गामि न तो पुणो दाहं ॥४६४४॥ "भद्दो पुण०" ["इइ चोयगदिटुंतं०"] गाहा । कण्ठ्या । दिटुंतं पडिहणिति त्ति चोयगेण जं मतीए दिटुं तं आयरिएण पडिहयं एयं । 'मग्गणदाणं च ववहारो 'त्ति अस्य व्याख्या- “मग्गंते जयणाए" पच्छद्धं पुरातनं । पुनरपि अस्य व्याख्यानगाहाओ
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy