SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४६२७-४६३८] तइओ उद्देसो विज्जादीहि गवेसण, अद्दिढे भोइयस्स व कधेति । जो भद्दओ गवेसति, पंते अणुसट्ठिमाईणि ॥४६३२॥ आभोगिणीय पसिणेण देवयाए निमित्ततो वा वि । एवं नाए जयणा, सच्चिय खंतादि जा राया ॥४६३३॥ विज्जाद असई भोयादिकहण केण गहितो न जाणऽम्हे । दीहो हु रायहत्थो, भद्दो आमं ति मग्गति य ॥४६३४॥ "विज्जादीहि०" ["आभोगिणीय०" "विज्जाद असई०"] गाहा । अस्य व्याख्या-विज्जाद असई भोइयादि कहणं, अहं संथारगो हडो, न याणामो केण वि, एवं कहेंति । तओ सो भोइओ इमं भणेज्ज - केण वि गहिओ न जाणिम्हो । सो जइ भणेज्ज - गवेसह जेण गहिओ । तत्थ वत्तव्वं - "दीहो हु रायहत्थो" नवरं रायहत्थेणं गविसमाणे तेणो णज्जेज्जा। एवं भणिओ भद्दओ जो सो भणइ - आम । एवमेतं जो सो पओसो भणेज्ज जाणह जेण हडो सो, कत्थ विमग्गामि णं अजाणतो । इति पंते अणुसट्ठी, धम्मनिमित्ताइ तह चेव ॥४६३५॥ "जाणह जेण" गाहा । जाणह जेण गहिओ जाणित्ता मम कधेह तो दवाविस्सामि । तस्स अनुसट्ठी दायव्वा । असइ विज्जाते दीव्वादीहिं आउट्टावेयव्वो, तहेव तियव्वो', पूर्वमुक्तम् । असईय भेसणं वा, भीया वा भोइयस्स व भएणं । साहित्थ दारमूले, पडिणीय इमेसु वि छुभेज्जा ॥४६३६॥ "असईय०" गाहा । असई त्ति अस्य व्याख्या भोइयमादीणऽसती, अदवावेंते व बिंति जणपुरओ । मुज्झीहामो सकज्जे, किह लोगमयाइँ जाणंता ॥४६३७॥ "भोइयमादीणसइ०" गाहा । उड्डाओ मुयंति ।। पेहण तंदुल पच्चय, भीया साहंति भोइगस्सेते । साहत्थि साहरंति व, दोण्ह वि मा होउ पडिणीए ॥४६३८॥ "पेहुण०" गाहा । एएण पच्चएण अम्हे जाणामो त्ति उड्डाओ उल्लावेंति । ताहे ते चोरा तं सोउं दट्ठ वा भीया ण ते एतेहिं पच्चएहिं राइं पत्तिज्जाविहिइ । तओ संजओवस्सयस्स १. पउंजियव्वो इति मलवृत्त्यनुसारेण भाव्यम् ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy