________________
भासगाहा-४६१६-४६२६]
तइओ उद्देसो संथारविप्पणासो, एवं खु न विज्जतीति चोएति । सुत्तं होइ य अफलं, अह सफलं उभयहा दोसा ॥४६२०॥ निज्जंताऽऽणिज्जंता, आयावणनीणितो व हीरेज्जा । तेणऽगणि उदगसंभम, बोहिकभय टुउहाणे ॥४६२१॥ "संथारविप्पनासो०" ["निज्जंता०"] गाहाद्वयं कण्ठयम् । पडिसेहेण व लद्धो, पडिलेहणमादिविरहिते गहणं । अणुसट्ठी धम्मकहा, वल्लभो वा निमित्तेणं ॥४६२२॥
"पडिसेहेण" गाहा । मग्गिज्जमाणो न लद्धो पडिसेविए समाणो अन्नेण भद्देएण सो पडिसेवंतओ अणुसटे - किं न देसि ? त्ति । सो भणइ विणस्सहि त्ति भणिए न एएसिं हत्थाओ विणासो । एवं लद्धो होज्ज । सो पुण रक्खीज्जंतीए वसहीए' कहं नट्ठो होज्ज ? उच्यते - 'पडिलेहणमादिविरहिए गहणं' पडिलेहणट्ठाए बाहिं नीणिओ, सो य उक्कोसगो सो साहू तं णीणेत्ता पायपुंछणस्स अट्ठाए पविट्ठो ताव सुन्नं दट्ठण हरिओ त्ति । आदिग्रहणेणं अत्तो चेव उवस्सयस्स दिट्ठो राउलवल्लभेणं तओ हरिओ बलामोडिए । एवं हरिए जेणं हरिओ तं नाऊण तओ अणुसट्ठिमाईहिं मग्गियव्वो । गाहासिद्धं ।
दिन्नो भवविहेणेव एस णारिहसि णे ण दाउं जे ।
अन्नो वि ताव देयो, दे जाणमजाणयाऽऽणीयं ॥४६२३॥ मंत निमित्तं पुण रायवल्लभे दमग भेसणमदेंते । धम्मकहा पुण दोसु वि, जति अवराहो दुहा वऽधिओ ॥४६२४॥ अन्नं पि ताव तेन्नं, इह परलोकेऽपहारिणामहियं । परओ जायितलद्धं, किं पुण मन्नुप्पहरणेसुं ॥४६२५॥ "दिन्नो भावि०" ["मंत निमित्तं०" "अन्नं पि०"] गाहा । इमं णाणत्तं ।
खंते व भूणए वा, भोइग जामाउगे असइ साहे । सिट्ठम्मि जं कुणइ सो, मग्गण दाणं व ववहारे ॥४६२६॥ "खंते व०" गाहा । अस्य व्याख्या
१. नास्ति ड।