SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ६५८ विसेसचुण [ सिज्जासंथारगपगयं - - 'खलु' पादपूरणे । निग्गंथा निग्गंथीओ वा पुव्वुत्ताओ । 'पाडिहारिए सागारियसंतिए वा' पाडिहारिओ सागारिओ पुव्ववन्नियो । संथारो पुव्ववण्णिओ । तत्तो एगतरं उभयं वा ‘विप्पणस्सेज्ज' विविधैः प्रकारैः नष्टं विप्रनष्टः । अणुगवेसणीओ अणु-मग्गओ चेव गवेसियव्वो । अधवा अनु पश्चाद्भावे पच्छा गवेसियव्वो । जइ लब्भइ तस्सेव अणुप्पदायव्वो । किं निमित्तं अनुप्पदिज्जइ ? सो अभिलसणिज्जो पुणो वि मा हीरिहि त्ति ता सो तस्सेव अणुप्पदायव्वो । अह नट्ठो य अणभिलसणिज्जो कए कज्जे पच्चप्पिणियव्वो । से य अणुगवेसमाणे णो लब्भेज्जा कप्पइ सो दोच्चं पि । ' कप्पई' नामं वट्टइ । 'दोच्चं पि' । किह दोच्चं पि ? एगंतपेढमगहिएल्लओ', ताहे हरिओ मग्गिज्जंते न लद्धो, ताहे सिट्टं संथारसामिस्स, ताहे ताहे तेणं अण्णो दिन्नो । एस बिइओ उग्गहो । अहवा सो च्चेव तेणं लद्धो मग्गिजंतो तए दिण्णो सेज्जायरस्स एस बीइओ उग्गहो ? परिहारो दुविहो - धारणापरिहारो परिभोगपरिहारो य। दुविहं पि परिहारो परिहरइ । एस सुत्तत्थो । निज्जुत्ती वित्थारे संथारो नासिहिती, वसहीपालस्स मग्गणा होति । सुन्नाई उ विभासा, जहेव हेट्ठा तहेव इहं ॥४६१६॥ [ नि० ] " संथारो नासिहिति० " गाहा । सुन्नाए वसहीए संथारगो नासेज्ज तम्हा वसही असुन्ना कायव्वा । जहा न नस्सइ । सुन्नादि विभासा । सुन्ने बालगिलाणे अव्वत्तारोवणा भणिया । हेट्ठा पेढियाए ( गाथा ५४२) निसिहे य । पढमम्मि य चउलहुगा, सेसेसुं मासियं तु नाणत्तं । दोहि गुरू एकेणं, चउथपदे दोहि वी लहुगा ॥४६१७॥ “पढमम्मि य०” गाहा । " पढमम्मि "त्ति सुन्नं करेइ । दोहि वि गुरुगा बाले गिलाणे अव्वत्ते य मासलहुं, अवत्ते दोहिं वि लहुगो | अव्वत्तो सुत्तेणं अगीतार्थ इत्यर्थः । इमे दोसा— मिच्छत्त बडुग चारण, भडाण मरणं तिरिक्ख - मणुयाणं । आएस बाल निक्केयणे य सुन्ने भवे दोसा ॥ ४६१८॥ बलि धम्मका किड्डा, पमज्जणाऽऽवरिसणा य पाहुडिया । खंधार अगणि भंगे, मालवतेणा य नाई य ॥ ४६१९॥ "मिच्छत्त०" [" बलि धम्म० " ] गाहाद्वयम् रे । पूर्वव्याख्यातम् (५४४-५५४) । १. एगं ताव पढमगहिएल्लओ इति मलयगिरिवृत्त्यनुसारेण मुच । २. अहवा... उग्गहो नास्ति अ इ। ३. कण्ठ्यम् अधिकम् ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy