SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ इओ उस कप्पट्ट खेल्लण तु अट्टणे य लहुगो य होति गुरुगो य । इत्थी पुरिसतुट्टे, लहुगा गुरुगा अणायारे ॥ ४६०२॥ वोच्छेदे लहुगुरुगा, नयणे डहणे य दोसु वी लहुगा । विहणिग्गयादऽलंभे, जं पावे सयं व तु णियत्ता ॥४६०३ ॥ “कप्पट्ट०” [ "वोच्छेदे० ] गाहाद्वयं कण्ठ्यम् । " 11 भासगाहा - ४५९८-४६०९] माइस्स होति गुरुगो, जति एक्कतों भागऽणप्पिए दोसा । अह होंति अण्णमण्णे, तेच्चेव य अप्पिणणें सुद्धो ॥४६०४॥ “माइस्स०” गाहा । अस्य व्याख्या ६५५ । संथारेगमणेगे, भयणऽट्ठविहा उ होइ कायव्वा । पुरिसे घर संथारे, एगमणेगे तिसु पतेसु ॥ ४६०५॥ आणणे जा भयणा, सा भयणा होति अप्पियं वोच्चत्थ मायसहिए, दोसा य अणप्पिणंतम्मि ॥४६०६ ॥ बिइयपय झामिते वा, देसुट्ठाणे व बोधिकभए वा । अद्धाणसीसए वा, सत्थो व पधावितो तुरियं ॥४६०७॥ एतेहिं कारणेहिं, वच्चंते को वि तस्स उ णिवेदे । अप्पाहंति व सागारियाई असदऽण्ण साहूणं ॥ ४६०८ ॥ एसेव गमो नियमा, फलएसु वि होइ आणुपुव्वीए । चउरो लहुगा माई, य नत्थि एयं तु नाणत्तं ॥४६०९॥ "संथारेगमणेगे० " [ " आणयणे० "" 'बिईयपय० " " एतेहिं० ' गमो०'' ] गाहाओ । एगेण साहुणा एगाओ घराओ एगो संथारगो आणिओ । एवं अट्ठभंगा' । एवं आणिएसु भंगेसु जहेव आणिओ तहेव अप्पणियव्वो । जो सो अणेगेहि एगाओ घराओ गो 77 44 'एसेव १. एगेण साहुणा एगाओ घराओ अणेगे संथारगा आणिया २ । एगेण साहुणा अगघरेहिंतो गो संथारगो आणिओ ३। एगेण साहुणा अणेगघरेहिंतो अणेगा संथारगा आणिया ४। अणेगेहिं साहूहिं एगाओ घराओ एगो संथारगो आणिओ ५ । अणेगेहिं साहूहिं एगाओ घराओ अणेगे संथारगा आणिया ६ । अणेगेहिं साहूहिं अणेगघरेहिंतो एगो संथारगो आणिओ ७। अणेगेहिं साहूहिं अणेगघरेहिंतो अणेगे संथारगा आणि ८।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy