SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ६५४ [सिज्जासंथारगपगयं विसेसचुण्णि [सिज्जासंथारगपगयं] [सुत्तं] नो कप्पति निग्गंथाण वा निग्गंथीण वा पाडिहारियं सिज्जासंथारयं आयाए अपडिहट्ट संपव्वएत्तए ॥३-२२॥ नो कप्पइ उभयस्स' वि पाडिहारियं सुत्तं उच्चारेयव्वं । सम्बन्धः अविदिण्णमंतरगिहे, परिकहणमियं पऽदिण्णमिइ जोगो । णिग्गमणं व समाणं, बहिं व वुत्तं इमं अंतो ॥४५९८॥ "अविदिण्ण." गाहा । निग्गमणं च समाणं सूत्रद्वयस्यापि प्रतिश्रयात् निर्गमनं सामान्यं तुल्यमित्यर्थः । “बहिं वुत्तं इमं अंतो" त्ति हेट्ठा णंतरसुत्तं पडिस्सयारे भिक्खायरियं निग्गंतस्स, इमम्मि सुत्ते वसहीए अंतो पडेत्ता गच्छइ । एस सम्बन्धः सिज्जा संथारो या, परिसाडि अपरिसाडि मो होइ । परिसाडि कारणम्मि, अणप्पिणे मासों आणादी ॥४५९९॥ "सिज्जा संथारो वा०" गाहा । सेज्जा सव्वंगिया, संथारो अड्डाइज्जं हत्थो । सो परिसाडी वा होज्ज अपरिसाडी वा । परिसाडी तणादि, अपरिसाडी फलगादि । परिसाडी कारणे गहिउ होज्जा, परिसाडी वा सेज्जासंथारयं गिण्हिऊण अणप्पिणित्ता संपव्वयति तस्स मासलहुँ। सोच्चा गत त्ति लहगा, अप्पत्तिय गुरुग जं च वोच्छेओ । कप्पट्ठ खेल्लणे णयण डहण लहु लहुग गुरुगा य ॥४६००॥ "सोच्चा गत०" गाहा । विणा अपत्तिएणं लहुगा ह्व (चतुर्लघु) । अह अप्पत्तियं करेइ कहं ? दिज्जंते वि तयाऽणिच्छितूण अप्पेमु भे त्ति नेतूणं । कयकज्जा जणभोगं, काऊण कहिं गया भच्छा ॥४६०१॥ "दिज्जते वि०" गाहा । एवं अप्पत्तिए :: । (चतुर्गुरु), कृतकार्याः जनभोग्यं कृत्वा कहं पि गया इत्यर्थः । १. निग्गंथाण वा निग्गंथीण वा मुच । २. पिहि अ ड । ३. नास्ति ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy