SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ६४८ विसेसचुण्णि [अंतरगिहखाणाइपगयं गाहा अधीकारग, पोत्थग खररडणमक्खरा चेव । साहारण पडिणत्ते, गिलाण लहुगाइ जा चरिमं ॥४५६९॥ "गाहा अधीकारग" गाहा । अस्य व्याख्या - भग्गविभग्गा गाहा, भणिइहीणा व जा तुमे भणिता । अद्धं से करेमि अहं, तुमं से अद्धं पसाहेहि ॥४५७०॥ पोत्थगपच्चयपढियं, किं रडसे रासह व्व असिलायं । अकयमुह ! फलयमाणय, जा ते लिक्खंतु पंचग्गा ॥४५७१॥ "भग्गविभग्गा०" ["पोत्थगपच्चयपढियं०"] गाहाहि सिद्धा । लहुगादी छग्गुरुगा, तव कालविसेसिया व चउलहुगा । अधिकरणमुत्तरुत्तर, एसणसंकाइ फिडियम्मि ॥४५७२॥ "लहुगादी०" गाहा । गाहा अधीकारण :: (चतुर्लघु), पोत्थए :: । (चतुर्गुरु), अक्खरे ::: (षड्लघु), खरो वा जहा ::: । (षड्गुरु) । अहवा चउलहुगा तवकालविसेसिया । "साहरण' त्ति अस्य व्याख्या - वामद्दति इय सो जाव तेण ता गहिय भोयणा इयरे । अच्छंते अंतरायं, एमेव य जो पडिवण्णत्तो ॥४५७३॥ "वामद्दति०" गाहा । जाव सो तेण समयं वामद्दइ उल्लालेइ उत्तरोत्तरेहिं ताव जे अन्ने साहू ण नियट्टा तं पडिक्खंतो अच्छंति गिलाणो कोइ सो तेण पडिणन्नओ - अज्ज ! तव पाउग्गं आणेहामि, जं सो परितावेज्जइ अणगाढादिउद्दाइचरिमंतं । तत्थ एगणादेण वा सुत्तं, तं पि कारणे जइ कोइ पुच्छेज्जा । अपुच्छिएण व वट्टइ, पुच्छिओ जइ न कहेइ मासलहुं दोसा । कालाइक्कमदाणे, होइ गिलाणस्स रोगपरिवुड्डी । परितावऽणगाढाती, लहुगाती जाव चरिमपदं ॥४५७४॥ "कालाइक्कम०" गाहा । बितियपदे पुच्छित्ताकिं जाणंति वरागा, हलं जहित्ताण जे उ पव्वइया । एवंविधो अवण्णो, मा होहिइ तेण कहयंति ॥४५७५॥ "किं जाणंति०" गाहा । कण्ठ्या । तम्हा एगणाएण व एगवागरणेण वा कहेयव्वं ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy