SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ६४२ विसेसचुण्णि [किइकम्मपगयं "बाहिं आगमणपहे०" गाहा । तेसिं इमं कायव्वं मुक्कधुरा संपागड, अक्किच्चे चरण करण परिहीणे । लिंगावसेसमित्ते, जं कीरइ तारिसं वोच्छं ॥४५४४॥ वायाए नमोक्कारो, हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वा वि ॥४५४५॥ जइ नाम सूइओ मि, त्ति वज्जितो वा वि परिहरति कोयी । इति वि हु सुहसीलजणो, परिहज्जो अणुमती मा य ॥४५४६॥ लोए वेदे समए, दिट्टो दंडो अकज्जकारीणं । दम्मति दारुणा वि हु, दंडेण जहावराहेण ॥४५४७॥ वायाएँ कम्मुणा वा, तह चिट्ठति जह ण होति से मन्नु । पस्सति जतो अवायं, तदभावे दूरतो वज्जे ॥४५४८॥ एताइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । न भवति पवयणभत्ती, अभत्ति मंतादिया दोसा ॥४५४९॥ "मुक्कधुरा०" ["वायाए०" "जइ नाम" "लोए वेदे०" "वायाए०" "एताइं०"] गाहाओ कण्ठ्याओ । तं च पुरिसं इमेसु जाणेज्जा । परिवार परिस पुरिसं, खित्तं कालं च आगमं नाउं । कारणजाते जाते, जहारिहं जस्स कायव्वं ॥४५५०॥ "परियाग'०' गाहा । परिवारो से सुविहितों, परिसगतो साहती व वेरग्गं । माणी दारुणभावो, णिसंस पुरिसाधमो पुरिसो ॥४५५१॥ लोगपगतो निवे वा, अहवण रायादिदिक्खितो होज्जा । खित्तं विहमादि अभावियं व कालो यऽणाकालो ॥४५५२॥ १. परिवार ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy