SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ६४१ भासगाहा-४५३३-४५४३] तइओ उद्देसो अहवा लिंगविहाराओ पच्चुयं पणिवयत्तु सीसेणं । भणति रहे पंजलिओ, उज्जम भंते ! तवगुणेहिं ॥४५३९॥ "अहवा०" गाहा । आयरिओ ओसन्नो गिहत्थो वा सो पण्णविज्जइ तस्स अप्पसागारिए सीसो पाएसु वि पडइ एरिसे कारणे कीरइ उप्पन्ने कारणम्मि, कितिकम्मं जो न कुज्ज दुविहं पि । पासत्थादीयाणं, उग्घाया तस्स चत्तारि ॥४५४०॥ "उप्पन्ने कारणम्मि०" गाहा । अइयाबालगवाइयादीणं कारणे जइ न करेइ तं चेव पच्छित्तं । दुविहे किइकम्मम्मि, वाउलिया मो णिरुद्धबुद्धीया । आतिपडिसेहितम्मि, उवरि आरोवणा गुविला ॥४५४१॥ "दुविहे." गाहा । सीसो भणइ–दुविहे वि अब्भुट्ठाणे किइकम्मे व्याकुलितास्माकं मतिः, कं पुण पुव्वं भणियं पासत्थाईणं दुविहं पि किइकम्मं न वट्टइ काउं आरोवणा य गुविला निद्दिट्ठा दोसा य उवरिं उदीरिया । इदाणि पुणो भणह - अइबालगवायगदिटुंतो अवंदंतस्स दोसा तम्हा वंदियव्वा । एवं व्याकुलितानां निरुद्धा बुद्धिनष्टा इत्यर्थः । आयरियो भणइ - न वट्टइ वंदिउं, किं पुण? गच्छ परिरक्खणट्ठा, अणागतं आउवायकुसलेण । एवं गणाधिवतिणा, सुहसीलगवेसणा कुज्जा ॥४५४२॥ "गच्छ परिक्खणट्ठा०" गाहा । 'गच्छो सारक्खितो होउ' त्ति अणागयं पुव्वमेव गच्छपरिपालणमेव आयं बहुविहं कारणं असिवोमायरियासु पडितप्पंति तस्मिन्नुपाय आयुवायस्तस्य कुशलेन आयुवायकुसलेन । अहवा अवाओ जहा बंधाविया जहा एयाणि आउहायाणि अणागयं दट्टण गणाहिवइणा सुहसीलगवेसणा कज्जा । सुहं सीलयंति एते सुहसीला सुखगवेसगा इत्यर्थः । तेसिं गवेसणा कायव्वा उदंत वट्टमाणी इत्यर्थः । एते सयच्छंतिरे अम्ह तवस्सी होंतगा एत्था ते ममत्तं करेंति । कहिं पुण कायव्वा ? बाहिं आगमणपहे, उज्जाणे देउले सभाए वा । रच्छ उवस्सय बहिया, अंतो जयणा इमा होइ ॥४५४३॥ १. उप्पन्न मुच । २. इष्टा अ ड । ३. संपझंति अ ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy