SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ६३७ भासगाहा-४५१२-४५२२] तइओ उद्देसो दाउं हिट्ठा छारं, सव्वत्तो कंटियाहि वेढित्ता । सक डमणाबाधे, पालेति ति संझमिक्खंतो ॥४५१७॥ मुदं अविद्दवंतीहिं कीडियाहिं स चालणी चेव । जज्जरितो कालेणं, पमायकुडए निवे दंडो ॥४५१८॥ निवसरिसो आयरितो, लिंगं मुद्दा उ सक्कारा चरणं । पुरिसा य होंति साहू, चरित्तदोसा मुयिंगाओ ॥४५१९॥ "दाउं हिट्ठा छारं०" ["मुहं अविद्दवंतीहिं०" "निवसरिसो०"] गाहा । बीइएणं कीडियानगरस्स अदूरे ठविओ, अंतरंतरे मुद्दे पलोएइ । कीडियादी गंधेणं हे?ओ चालिणी जहा जज्जरिओ । सक्करुक्कोसा सा सव्वे खइया । अन्नया रन्ना मग्गिया आणिए उब्भिन्ने रित्तो दिट्ठो, सो दंडिओ । इयरो पूइओ । एस दिटुंतो । इमो उवणओ । रायत्थाणिया तित्थगरा, मणूसत्थाणिया साहू, सक्करत्थाणीयं चरित्तं, घडत्थाणीओ आया, मुद्दत्थाणीयं रयहरणं, कीडियत्थाणीया अवराहपडा, दंडत्थाणीया दुग्गई परलोए । पूयत्थाणिओ सग्गो मोक्खो य । एवं चरित्तं गलइ सइ वि रयहरणे । सो पुण कालेण वा चरित्ताओ भण्णइ सज्जं वा तत्थ कालेणं - एसणदोसे सीयइ, अणाणतावी ण चेव वियडेइ । णेव य करेइ सोधि, ण त विरमति कालतो भस्से ॥४५२०॥ 'एसणदोसे०" गाहा । मूलगुणपडिसेवी सज्जं भस्सइ । मूलगुण उत्तरगुणे, मूलगुणेहिं तु पागडो होइ । उत्तरगुणपडिसेवी, संचयऽवोच्छेदतो भस्से ॥४५२१॥ अंतो भयणा बाहिं, तु निग्गते तत्थ मरुगदिटुंतो । संकर सरिसव सगडे, मंडव वत्थेण दिलुतो ॥४५२२॥ "मूलगुण उत्तरगुणे०" ["अंतो भयणा०"] गाहा । तत्थ जो मूलगुणपडिसेवओ सो पागडं नज्जइ । जहा सज्जं चरित्ताओ भस्सइ । जो पुण उत्तरगुणपडिसेवगो सो पुण जहाकालेण भस्सइ । एत्थ आयरिया संकरदिटुंतं करेंति । आरामो सारणीए पाइज्जइ ता एयं वहंतीए एगंतणं सयं लग्गं, अन्नं पि लग्गं, अन्नं पि तत्थेव लग्गं । एवं पब्भाहि लग्गतिहिं संचओ जाओ । तत्थ तेण आश्रयेण चिक्खल्लधूलीय संचओ जाओ । तेण संचएणं तं पाणियं रुद्धं अन्नओ पवूढं, ताहे १. पडलोए अ इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy