SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ६३२ विसेस दिट्ठमदिट्ठे च तहा, सिंगं च करमोअणं । आलिमणालिट्ठ, ऊणं उत्तरचूलियं ॥ ४४७४॥ मूयं च ढड्डरं चेव, चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजए ॥४४७५॥ आयकरणं आढा, तव्विवरीयं अणाढियं होइ । दव्वे भावे थद्धो, चउभंगो दव्वत्तो भइतो ॥४४७६॥ पविद्धमणुवयारं, जं अप्पितो ण जंतितो होति । जत्थ व तत्थव उज्झति, कतकिच्चो वक्खरं चेव ॥४४७७॥ परिपिँडिए व वंदइ, परिपिंडियवयण करणओ वा वि । टोलो व्व उप्फिडतो, ओसक्कऽहिसक्कणं दुहओ ॥४४७८॥ उवगरणे हत्थम्मि व, घित्तु णिवेसेति अंकुसं बिंति । ठितविट्ठरिंगणं जं, तं कच्छभरिंगियं नाम ॥४४७९॥ उट्ठिते णिवेसंतो, उव्वत्तति मच्छउ व्व जलमज्झे । वंदिउकामो वऽण्णं, झसो व्व परियत्तती तुरियं ॥ ४४८० ॥ अप्प परपत्तिएणं, मणप्पदोसो अणेगउद्वाणो । पंचेव वेइयाओ, भयं तु णिज्जूहणाईयं ॥ ४४८१॥ भयति भयस्सति व ममं, इइ वंदति ण्होरगं णिवेतो । एमेव य मेत्तीए, गारव सिक्खाविणीतोऽहं ॥४४८२॥ नाणाइतिगं मुत्तुं कारणमिहलोगसाहगं होइ । पूयागारवहेउं, णाणग्गहणे वि एमेव ॥४४८३॥ आयरतरेणं हंदि, वंदामि णं तेण पच्छ पणियस्सं । वंदणगमोल्लभावो, ण करिस्सइ मे पणयभंगं ॥४४८४॥ [ किइकम्मपगयं हाउं परस्स चक्खुं, वंदंते तेणियं हवइ एतं । तेणो इव अत्ताणं, गूहइ ओभावणा मा मे ॥४४८५॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy