SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ५७६ विसेसचुण्णि [निस्सापगयं जम्हा य एवमादी, दोसा तासिं तु गिण्हमाणीणं । तम्हा तासि णिसिद्धं, वत्थग्गहणं अणीसाए ॥४१५८॥ "हिंडामु०" ["जम्हा य०"] गाहा । कण्ठ्या । चोदओ भणति - सत्तं णिरत्थगं खलु, कारणियं तं च कारणमिणं तु । असती पाउग्गे वा, मन्नक्खो वा इमा जतणा ॥४१५९॥ "सुत्तं णिरत्थगं०" गाहा । "असती०" गाहापच्छद्धं । 'असति' त्ति णत्थि तासिं वत्थाणि । अहवा अत्थि तासिं वत्थाणि ण पुण पाउग्गाणि । तरुणीण य पव्वज्जा, णियएहिं निमंतणा य वत्थेहिं । पडिसेहण निब्बंधे, लक्खण गुरुणो णिवेदेज्जा ॥४१६०॥ "तरुणीण" गाहा । काउयि तरुणीओ बहु सण्णाइयाओ णिक्खंताओ अण्णं देसे विहरेत्ता तत्थ आगयाओ ताहे सण्णातगा वत्थेहिं निमंतेंति तत्थ पडिसेहेयव्वं - ण गेण्हामो त्ति । जति गाढं निबंधं करेंति ताहे इमं वत्तव्वं - अम्हं गुरु लक्खणं जाणंति जारिसं घेत्तव्वं तेसिं निवेदेमो। अस्य व्याख्या - थेरा परिच्छंति कधेमु तेसिं, णाति ते दिस्स अजोग्ग जोग्गं । पिच्छामु ता तस्स पमाणवण्णे, तो णं कधेस्सामों तहा गुरूणं ॥४१६१॥ "थेरा परिच्छंति०" वृत्तम् । एवं वत्तव्वं । जइ एवं भणति एवं सागारं, एयम्मि अकए लहुगो । जति तस्स पमाणवन्नेहिं चिंधं ण लक्खेति तो मासगुरुं । जति पवत्तिणीए ण साहंति चतुलहुगा । अप्पणा चेव गेण्हंति चउगुरुगा । सागारकडे लहुगो, गुरुगो पुण होति चिंधकरणम्मि । गणिणीअसिढे लहुगा, गुरुगा पुण आयनीसाए ॥४१६२॥ "सागारकडे०" गाहा । कण्ठ्या । अह गिहत्था एवं भणेज्जा - जति भे रोयति गिण्हध, न वयं गणिणिं गुरुं व जाणामो । इय वि भणिया वि गणिणो, कधेति ण य तं पडिच्छंति ॥४१६३॥ "जति भे रोयति०" गाहा । तं वत्थं ण पडिच्छंति संजतीओ ताहे आयरिएहिं वत्तव्वंकतरो भे णत्थुवधी, जो दिज्जउ भणह मा विसूरित्था । पुव्वुप्पण्णो दिज्जति, तस्सऽसतीए इमा जयणा ॥४१६४॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy