SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ॥ उग्गहणंतउग्गहपट्टगपगयं ॥ [सुत्तं]-णो कप्पइ णिग्गंथाणं उग्गहणंतगं वा उग्गहपट्टगं वा धारित्तए वा परिहरित्तए वा ॥३-१०॥ उभयम्मि वि अविसिटुं, वत्थग्गहणं तु वणियं एयं । जं जस्स होति जोग्गं, इदाणिं तं तं परिकहेति ॥४१००॥ निग्गंथोग्गहधरणे, चउरो लहुगा य दोस आणादी । अतिरेगउवहि तह लिंगभेद बितियं अरिसमादी ॥४१०१॥ [नि०] भगंदलं जस्सऽरिसा व निच्चं, गलंति पूयं लसि सोणियं वा । उड्डाहसज्झायदयाणिमित्तं, सो उग्गहं बंधति पट्टगं च ॥४१०२॥ पूयलसिगा उवस्सएँ, धोव्वति असहुस्स पट्टौ रुहिरं च । उग्गह पट्टं च सहू, वीयारे लोहियं धुवति ॥४१०३॥ ["उभयम्मि वि०" "निग्गंथो०" "भगंदलं०" "पूयलसिगा०"] गाधावृत्तसिद्धं । णवरं धोवितुं । 'धुवति' त्ति व्रणं धोवित्ता चीराणि धोवति । ते पुण होंति दुगादी, दिवसंतरिएहिं बज्झए तेहिं । अरुगं इहरा कुच्छड्, ते वि य कुच्छंति णिच्चोला ॥४१०४॥ "ते पुण०" गाहा । ताणि चीराणि जाणि अंतरा कीरंति तेसिं अट्ठएहि अज्जवज्झति कल्ले अवणेत्ता धोवित्ता ण तेहिं बज्झति जेहिं हज्जो ण बद्धो तेहिं वज्झति । 'इहरह' त्ति दिणे दिणे तेहिं च्चेव जति वज्झति तो कुत्थति व्रणो । [सुत्तं] - कप्पइ निग्गंथीणं उग्गहणंतगं वा उग्गहपट्टगं वा धारित्तए वा परिहरित्तए वा ॥३-११॥ "कप्पइ निग्गंथीणं उग्गहणंतगं वा०" सुत्तं पुव्ववण्णियं । धारित्तए गेण्हित्तए परिहरित्तए परिभुंजति जाहे भिक्खस्स वा बाहिं वा णिति ताहे बंधंति । एस परिभोगो । णिग्गंथीण अगिण्हणे, चउरो गुरुगा य आयरियमादी । तच्चण्णिय ओगाहण, णिवारणऽण्णेसि ओहसणं ॥४१०५॥ १. इहरा - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy