SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४००१-४०११] तइओ उद्देसो ५५१ खाणू कंडग विसमे, अभिहणमाई न पेहए दोसे । रीया पगलिय तेणग, भायणभेए य छक्काया ॥४००७॥ "हीणप्पमाण०" ["ऊणेण ण." "खाणू कंटग०"] गाहात्रयं । 'न पूरिस्सं' न संथरिस्सं ति । ताहे कण्णाकण्णि भरेति । 'उभयं' ति कुरं कुसणं च । संजमाय विराहणाए "खाणु कंडग०" गाहा । इमे वा दोसा गुरु पाहुण खम दुब्बल, बाले वड़े गिलाण सेहे य । लाभाऽऽलाभऽद्धाणे, अणुकंपा लाभवोच्छेदो ॥४००८॥ गुरुगा य गुरुगिलाणे, पाहुणखमए य चउलहू होति । सेहस्स होइ गुरुओ, दुब्बल जुयले य मास लहू ॥४००९॥ "गुरु पाहुण०" ["गुरुगा०"] गाहा । अस्य विभाषा । अप्प परपरिच्चाओ, गुरुमाईणं अदेंत देंतस्स । अपरिच्छिए य दोसा, वोच्छेओ निज्जराऽलाभे ॥४०१०॥ "अप्प पर०" गाहा । जति देति अप्पाचत्तो । अह ण देति गुरुमादी चत्ता। दुब्बलो वा ण तरति त्ति हिंडितुं तस्स दायव्वं । 'लाभाऽलाभे' त्ति अस्य व्याख्या । 'अपरिच्छिते य दोसा'। सो खेत्तपडिलेहगो पहितो, तत्थ तेणं खुड्डलएणं किध लाभं परिक्खतु ? ताहे जे अपरिक्खिते दोसा आगयाणं लाभे, अलब्बते एसणादी पेल्लेज्जा, एवं तस्स निज्जराए अलाभो जातो । 'अद्धाणे' त्ति अद्धाणं वा पवण्णा तेण संखडी आरइया, तत्थ बहुं लब्भेज्जा, ताहे कहिं गेण्हतु तं थोवेणं भरियं । अहवा - 'अणुकंपालाभवोच्छेउ' त्ति । छिण्णट्ठाणे वा कोइ अणुकंपति जं अड्डिज्जति तं भरेति, तेण साधारणं भाणं उक्खित्तं । जाहे तं भरितं ताहे तस्स लाभवोच्छेदो जातो विणा वा अद्धाणे एवं लाभवोच्छेदो भवेज्जा । कम्मि य साधारणे घयादिम्मि लब्भमाणे णिज्जरालाभस्स वा वोच्छेदो । लेवकडे वोसढे, सुक्खे लग्गे य कोडिते सिहरे । एए हवंति दोसा, डहरे भाणे य उड्डाहो ॥४०११॥ "लेवकडे०" गाहा । तेण तं अतीव पाहाडियं ताहे वोसटुं ते लेवाडिज्जति । जति ण धोवति राइभत्तं, धोवंते प्लावणादी दोसा । अहवा दोच्चगं ण गेण्हति माले वा दिज्जिहिति अतिथेवं वा भत्तं होहिति ताहे सुक्खस्स चप्पाचप्पि भरेति ताहे भाणं भज्जेज्ज । सिहरं वा बद्धं लोगो दटुं भणेज्ज - 'अहो । असंतुट्ठा' । एस उड्डाहो । संखडीए वा सड्डमादी कोयि पासित्ता
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy