SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ५४० विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं एगो खओवसमिए, वट्टति भावेऽवरो उ ओदइए । तत्थ वि बंधविसेसो, संजायति भावणाणत्ता ॥३९४०॥ एमेव ओवसमिए, खओवसमिए तहेव खइए य । बंधाऽबंधविसेसो, ण तुल्लबंधा य जे बंधी ॥३९४१॥ “एगो खवोवसमिए०" [ “एमेव ओवसमिए०"] गाहाद्वयं कण्ठ्यम् । जे बंधी जे बन्धिनः न तेषां तुल्या बन्धना । 'अधिकरणे' त्ति । अधिकरणं पुव्वुत्तं, चउव्विहं तं समासओ दुविहं । णिव्वत्तणताए वा, संजोगे चेवऽणेगविहं ॥३९४२॥ एगो करेति परसुं, णिव्वत्तेति णखछेदणं अवरो । कुंतकणगे य वेज्झे, आरिय सूई अ अवरो उ ॥३९४३॥ सुईसुं पि विसेसो, कारणसूईसु सिव्वणीसुं च । संगामिय परियाणिय, एमेव य जाणमादीसु ॥३९४४॥ कारगकरेंतगाणं, अधिकरणं चेव तं तहा कुणति । जह परिणामविसेसो, संजायति तेसु वत्थूसु ॥३९४५॥ संजोययते कूडं, हलं पडं ओसहे य अण्णोण्णे । भोयणविहिं च अण्णे, तत्थ वि णाणत्तगं बहुहा ॥३९४६॥ णिव्वत्तणा य संजोयणा य सगडाइएसु अ भवंति । आसज्जुत्तरकरणं, निव्वत्ती मूलकरणं तु ॥३९४७॥ “अधिकरणं पुव्वुत्तं०" ["एगो करेति०" "सुईसुं०" "कारग०" "संजोययते०" "निव्वत्तणा"] गाहाओ। 'वेज्झे' त्ति वेज्झे एक्केक्को तू कणगं णिव्वते त्ति, एक्को आयरिय सूयी, आरियसूयिकारण सूयित्तणहेसु खोडिज्जंति, एक्को संगामियं रहं निव्वत्तेई, एक्को पारियाणियं बंधविसेसो भवति अधिकरणाणि परसुमादीणि । सेसं कण्ठ्यम् । वीरिए त्ति अस्य व्याख्यादेहबलं खलु विरियं, बलसरिसो चेव होति परिणामो । आसज्ज देहविरियं, छट्ठाणगता तु सव्वत्तो ॥३९४८॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy