SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ५३२ विसेसचुण 'अट्ठारस० " [ " चत्तारि ० " ] गाहाद्वयम् । अहवा इमं अट्ठारस वीसा या, सयमड्डाइज्ज पंच य सयाइं । सहसं च दससहस्सा, पण्णास तदा सतसहस्सं ॥ ३८९५ ॥ लहुगो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥३८९६॥ 'अट्ठारस० " [ "लहुगो लहुगा० " ] गाहाद्वयम् । अहवा इमं "" 44 [ कसिणाकसिणपगयं अट्ठारस वीसा या, पण्णास तथा सयं सहस्सं च । पण्णासं च सहस्सा, तत्तो य भवे सयसहस्सं ॥ ३८९७॥ चउगुरुग छच्च लहु गुरू, छेदो मूलं च होति बोद्धव्वं । अणवटुप्पो य तहा, पावति पारंचियं ठाणं ॥३८९८॥ "अट्ठारस०" ["चउगुरुग०"] गाहाद्वयम् । अहवा रागसहगतो, वत्थं धारेति दोससहितो वा । एवं तु भावकसिणं, तिविहं परिणामणिप्फण्णं ॥ ३८९९॥ 44 'अहवा०" गाहा । 'अहो ! मम रमणीयं वत्थं' ति । अहवा ओवज्झाइयं ति, एवं रागसहगतो दोससहगतो वा जं वत्थं धरेति तं भावकसिणं भवति । 'तिविधं परिणाम णिप्फण्णं 'ति, वण्णजुत्तं मुल्लजुत्तं च एते दोण्णि तइयं परिणामं पडुच्च । अहवा तिविधं परिणामं - जहण्णयं मज्झिमं उक्कोसं ति । दव्वकसिणे खित्तकसिणे कालकसिणे य इमे दोसा भारो भय परियावण, मारण अहिगरण दव्वकसिणम्मि । पडिलेहाऽऽणालोवो, मनसंतावो उवायाणं ॥ ३९००॥ [" भारो०" ] ताणि अतिप्पमाणाणि तेण भारो, तत्थ परितावणादि, 'भायणं मा मे हीरिहि' त्ति ण विहरति, पडिबंधेणं तेण पहि गहिओ तस्स दोसेणं बंधणादीहि परिताविज्जति । अलोय से कीरति, तुब्भं अण्णाणि वि अत्थि | अहवा मारिज्जेज्ज तं णिमित्तं । मा रोउले वा भोउले वा उवट्ठाइस्सति त्ति अहिकरणं च भवति । अविरयएहि गहिए जं धोवंति रयंति वासेंति वा, ण पडिलेहिंति भयेण उवहिणिप्फण्णं । अह पडिलेहेइ दिट्ठे घेप्पति तेण पहि | अहवा पंथं १. उज्झाइतं विरूपमित्यर्थः । मलवृ ३९१३ |
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy