SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५१० विसेसचुण्णि [निग्गंथी उवस्सयपवेसपगयं अहिणा विसूइगा वा, सहसा दाहो व होज्ज सासो वा । जइ आगाढं अज्जाण होति गमणं गणहरस्स ॥३७५५॥ पडिणीय मेच्छ मालव, गय गोणा महिस तेणगाती व । आसण्णे उवसग्गे, कप्पति गमणं गणहरस्स ॥३७५६॥१ अधवा गणहरे महिड्डीए य एते दोवि दारा एगट्ठा वक्खाणेतिरायाऽमच्चे सेट्टी, पुरोहिए सत्थवाह पुत्ते य । गामउडे टुउडे, जे य गणहरे महिड्डीए ॥३७५७॥ "रायाऽमच्चे०" गाहा । जो राया पव्वइओ अमच्च पव्वइय इत्यादि । गामउडो गाममहत्तरो, एते महिड्डीया भण्णंति । गणहरो वि महिड्डीओ चेव । ततो य इमो गुणो भवति । अज्जाण तेयजणणं, दुज्जण सचमक्कारया य गोरवया । तम्हा समणुण्णायं, गणहर गमणं महिड्डीए ॥३७५८॥ संतविभवा जइ तवं, करेंति अवइज्झिऊण इड्डीओ। सीयंतथिरीकरणं, तित्थविवड्डी य वण्णो य ॥३७५९॥ "अज्जाण०" ["संतविभवा०"] गाहाद्वयं कण्ठ्यम् । 'सचमकारतो य' त्ति दुज्जणो चकति शंकतीत्यर्थः । गणधर-महिड्डीआ दो वि दारा गता । इदाणिं पच्छादणा य सेहे त्ति दारं । दो रायपुत्ता णिक्खंता एगस्सायरियस्स सगासे । वीसंभिओ य राया, लक्खणजुत्तो न विज्जती कुमरो । पडिणीएहि व कहिए, आहावंती दवदवस्स ॥३७६०॥ "वीसुंभितो य०" गाधा । राया कालगतो । अन्नो य लक्खणजुत्तो कुमारो णत्थि । ततो पोरजाणवया–अम्हे अरायगा ण वसामो त्ति असणा लक्खणजुत्तं मग्गंति तच्चणियादीहि य पडिणीयताए कधितं-इमे रायपुत्ता णिक्खंता । ते पुण किं णिमित्तं ? कहेंति अति सिं जणम्मि वन्नो, य आयति इड्डिमंतपूया य । रायसुयदिक्खिएणं, तित्थविवड्डी य लद्धी य ॥३७६१॥ १. विशेषचूर्णिकृता एतद्गाथाद्वयं (३७५५-५६) उद्धरणरूपेण उपन्यस्तम् ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy