SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ भासगाहा-२५७१-२५८१] पढमो उद्देसो २८५ जह चेव य इत्थीसुं, सोही तह चेव पुरिसवेसेसु ।। तेरासिएसु सुविहिय ! ते पुण नियमा उ पडिसेवी ॥२५७६॥ "जह चेव य इत्थीसुं०" गाहा । जे इत्थिणेवत्थिया काहिय तरुणणपुंसगा । तेहिं सागारिएहिं ठायमाणीणं मूलं । सेसेसु एक्कारससु ठायमाणाणं चउगुरुगा । जह कारणंपि पुरिसे', तह कारणे इत्थियासु वि वसेज्जा । अद्धाणवाससावयतेणेसु व कारणे वसती ॥२५७७॥ "जह कारणमि पुरिसे०" पुव्वद्धं कण्ठ्यं । किं च तक्कारणं ? "अद्धाण गाहा०" पच्छद्धं । अद्धाणादिसु निग्गयाणं, अण्णाए वसहीए तिक्खुत्तो मग्गियाए अलंभे, वरिसं वा घणं पडइ, सीहादि सावयभये वा, दुविह तेणभये वा ताहे एतेसु ठाणेसु वसंति । [सुत्तं] णो कप्पइ णिग्गंथाणं पुरिससागारिए उवस्सए वत्थए ॥१-२६॥ कप्पइ णिग्गंथीणं इत्थी सागारिए उवस्सए वत्थए ॥१-२९॥ एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्वो । जह तेसि इत्थियाओ, तह तासि पुमा मुणेयव्वा ॥२५७८॥ "एसेव कमो०" गाहा । कंठ्या । काहीयातरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं । सेसासु वि चउलहुगा, समणीणं इत्थिवग्गम्मि ॥२५७९॥ "काहियातरुणीसुं०" गाहा । काहिय तरुणीसु णिग्गंथीणं ठायमाणीणं चउगुरुगा । सेसेसु एक्कारसेसु चउलहुगा । काहिय तरुणेसुं चउसु वि मूलं तु ठायमाणीणं । सेसासु उ चउगुरुगा, समणीणं पुरिसवग्गम्मि ॥२५८०॥ "काहिय तरुणेसुं०" गाहा । काहिय तरुणपुरिसेसु णिग्गंथीणं ठायमाणीणं मूलं । सेसेसु एक्कारससु चउगुरुगा। अहवा धम्मगणि खमासमणादेसेणं सव्वेसु वि पदेसु इमा सोही - थेराइएसु अहवा, पंचग पन्नरस मासलहुओ य । छेदो मज्झत्थादिसु, काहियतरुणेसु चउलहुओ ॥२५८१॥ १. जह कारणे पुरिसेसुं मुच ।
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy