SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २५४ विसेसचुण्णि [दगतीरपगयं उस्सासणिस्सासो पाणियं संघटेइ, अणहियासंतो साहू तं पाणियं पिएज्ज आउक्कायनिष्फन्नं चउलया, पूतरगनिष्फन्नं । आण त्ति, तित्थकराणं आणाभंगो भवइ । एकग्रहणात् तज्जातीयग्रहणमिति वचनात् अणवत्थमिच्छत्तविराहणा । सिंचण त्ति, कोइ पडिणीओ अणुकंपाए वा पाणिएणं सिंचेज्जा, जलयर-थलयर-खयहराणं पाणीणं वित्तासो भवइ । तं दगतीरं समासओ दुविहं-संपाइमं असंपाइमं च । तत्थ असंपाइमं जत्थ जलयरा पक्खी संपतंति । जत्थ पुण जलयरविरहिया पक्खी संपतंति तं संपाइमं । अहवा पक्खिणो मोत्तुं सेसया पंचिदिया जत्थ संपतंति तत्थ संपाइमं । इयरं असंपाइमं । असंपाइमे जहन्नयं अहालंदं अद्दिट्ठो अच्छइ, पंचराइंदिया । दिट्ठो अच्छइ मासलहुँ । पोरिसि अद्दिट्ठो मासलहुँ, दिट्ठो मासगुरुं, अहियं पोरिसिं अच्छइ, अद्दिट्टो मासगुरुं, दिट्ठो चउलहुं, असंपाइमे । एवं संपाइमे गुरुओ । इमे मासलहुयाओ आढत्तं चउगुरुए ठाइ । एयं ओहियं । एए चेव चउण्हं वि तवकालविसेसिया । अहवा भिक्खुस्स एयं, वसभस्स मासलहुयातो आरद्धं चउगुरूए ठाति असंपाइमे, संपातिमे गुरुयाओ आरद्धं छल्लहुए ठाति । उवज्झायस्स असंपाइमे मासगुरुयाओ आरद्धं छल्लहुए ठाति, संपाइमे चउलहुओ आरद्धं छग्गुरुए ठाइ । आयरियस्स असंपाइमे चउलहुयाओ आरद्धं छग्गुरुए ठाति । [उवज्झायस्स] असंपाइमे चउगुरुयाओ आरद्धं छेदे ठाति । चिट्ठण निसीयणे या, तुयट्ट निद्दा य पयल सज्झाए । झाणाऽऽहार वियारे, काउस्सग्गे य मासलहू ॥२३९९॥ सुहपडिबोहो निद्दा, दुहपडिबोहो उ निद्दनिद्दा य । पयला होइ ठियस्सा, पयलापयला य चंकमओ ॥२४००॥ "चिट्ठण निसीयण०" ["सुहपडिबोहो०"] गाहाद्वयं कण्ठ्यम् । कयरे ते आदेसा? इमे चत्तारि-एक्कं उहियं, बिइयं तवकालविसेसियं, तइयं छेदंतं पच्छित्तं, चउत्थं महिल्लपच्छित्तं । एवमनेन प्रकारेण सणियं एएसि पयाणं । कयरे ते पदा? संपाइमे असंपाइमे व दिढे तहेव अद्दिष्टे । पणगं लहु गुरु लहुगा, गुरुग अहालंद पोरुसी अहिया ॥२४०१॥ जलजा उ असंपाती, संपातिम सेसगा उ पंचिंदी । अहवा मुत्तु विहंगे, होति असंपातिमा सेसा ॥२४०२॥ १. इयं चूर्णि अहिगरण० (२३८७) इत्यादि गाथायाः सम्भाव्यते । अत्र ‘आण' त्ति स्थले मूले 'आहणण' इति दृश्यते ।
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy