________________
१५४
विसेसचुणि
समणेहिं अभणतो, गिहिभणिओ अप्पणो व छंदेणं । मोत् अजाण मीसे, गिण्हंति उ जाणगा साहू ॥१८४४॥ 'समणेहिं अभणंतो० " गाहा । कण्ठ्या ।
इदाणिं पसज्जण त्ति दारं -
"4
अम्हट्ठसमारद्धे, तद्दव्वऽणेण किह णु निद्दोसं । सविसन्नाहरणेणं, मुज्झइ एवं अजाणंतो ॥१८४५॥
एगेण समारुद्धे, अन्नो पुण जो तहिं सयं देइ ।
जइ जाणगा उ साहू, परिभोत्तुं जे सुहं होइ ॥ १८४६॥
'अम्हट्ठसमारद्धे० " ["एगेण० " ] गाहा । अगीतत्थो भणति - तं दव्वं अन्नेण पुरिसेण दिज्जमाणं कहं निद्दोसं ? दिट्टंतो- सविसं अन्नं अन्नेणावि दिज्जमाणं दोसकारकमेव एवं मुज्झति । आरओ आह - इयरं पुरेकम्ममेव न भवति ।
गीयत्थेसु वि भयणा, अन्नो अन्नं व तेण मत्तेणं ।
44
विप्परिणयम्मि कप्पड़, ससिणिद्धदउल्ल पडिकुट्ठा ॥१८४७ ॥
" गीयत्थेसु वि भयणा० " गाहा । 'गीयत्थेसु वि भयण 'त्ति पच्छद्वेण विभासति । तेणमन्नेणं जइ विपरिणतो उदउल्ल - ससणिद्धा नत्थि तो गेण्हइ, अह अविपरिणतो उदउल्लससणिद्धा य तो न गेण्हति । एस भयणा ।
इदाणि कपट्टित्ति दारं
-
[ मासकप्पपगयं
तरुणीओ पिंडियाओ, कंदप्पा जइ करे पुरेकम्मं ।
पढमबिइयासु मोत्तुं, सेसे आवज्ज चउलहुगा ॥१८४८ ॥
'तरुणीओ पिंडियाओ० " गाहा । तरुणीओ पिंडियाओ साहुं इंतं पेच्छिऊणं भांति
रोडवेमो । एएसिं हत्थेहिं धोएहिं न कप्पर, जाणामो ताव एस साहू किं करेइ ? एगा उट्ठिया । पुरेकम्मं ताए कयं । साहू निग्गंतुमारो | अन्ना भणइ - अहं देमि । ताहे पुणो आगओ एव कयं । ताहे पुणो गओ । तइयाए आगारिओ जइ नियत्तइ :: ४ (चतुर्लघु) ।
इदाणि वारणललितासणिओ त्ति दारं ।
पुरकम्मम्मि कयम्मी, जइ भण्णइ मा तुमं इमा देउ । संकापदं व होज्जा, ललितासणिओ व सुव्वत्तं ॥१८४९॥
१. साहूहिं करेइ अइ ।