SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ४० विसेसचुणि उणाइरित्त वासो, अकाल भिक्ख पुरिमड्ड ओमाई । भावे कसायनिग्गह, चोयण न य पोरुसी नियया ॥१२५७॥ 4 " भावे कसाय० " अद्धगाहा । कण्ठ्या । अत्तणि य परे चेवं, तुलणा उभय थिरकारणे वृत्ता । पडिवज्जंते सव्वं, करिति सुहाए दिट्ठतं ॥ १२५८॥ "अत्तणि य परे चेवं०" गाहापुव्वद्धं । थिरत्त त्ति गतं । इदाणीं पडिच्छणं "पडिवज्जंते सव्वं० " पच्छद्धं । को सुहादिट्टंतो ? आसरहाई ओलोयणाइ भीयाऽऽउले अ पेहंती । सकुलघरपरिचएणं, वारिज्जइ ससुरमाईहिं ॥१२५९॥ खिंसिज्जइ हम्मइ वा, नीणिज्जइ वा घरा अठाईती । नीया पुण से दोसे, छायंति न निच्छुभंते य ॥ १२६०॥ मरिसिज्जइ अप्पो वा, सगणे दंडो न यावि निच्छुभणं । अम्हे पुण न सहामो, ससुरकुलं चेव सुहाए ॥१२६१॥ पासत्थाइमुंडिऍ, आलोयण होइ दिक्खपभिईओ । संविग्गपुराणे पुण, जप्पभिडं चेव ओसन्नो ॥१२६२॥ समणुन्नमसमणुन्ने, जप्पभिदं चेव निग्गओ गच्छा । सोहिं पडिच्छिऊणं, सामायारिं पयंसंति ॥१२६३॥ " आसरहाई ० [" खिंसिज्जइ०" "मरिसिज्जइ०"] 'पासत्थाइ० T 'समणुन्न०" गाहाओ कण्ठाओ । एवं उक्ते आचार्येण ते भांति - इच्छामो त्ति । ताहे उवसंपज्ज[इ]त्ता आलोयाविज्जंति । ते दुविहा उवसंपज्जा विज्जंतया - पासत्थाई वा संविग्गा वा । जे पासत्थाई ते पासत्थाइमुंडिया वा संविग्गमुंडिया वा पच्छा ओसण्णा । तत्थ जे पास थाई मुंडिया सिं क्खिप्पभिई आलोयणा । समणुन्नो त्ति संभोइओ, अन्नो असंभोइओ । तस्स समणुन्नस्स वा जप्पभिई गच्छाओ निग्गओ तप्पभिडं आलोयणा । ताहे जो जं आवन्नो तवं छेयं वा तं दाउँ सामायारी कहेयव्वा । किं कारणं ? L - [ मासकप्पपगयं अवि गीयसुयहराणं, चोइज्जंताण मा हु अचियत्तं । मेरासु य पत्तेयं, माऽसंखड पुव्वकरणेणं ॥ १२६४॥ 4
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy