________________
१७०
अर्धमागधी व्याकरण
मध्ये येते, व मग संधि होतो.१ आता या नवीन आलेल्या व्यंजनापुढे स्वर असल्यास तो या व्यंजनात मिसळतो२ (व मग वर्णान्तर होते) पुढे
व्यंजनच आल्यास संयुक्तव्यंजनाप्रमाणे विकार होतात. (क) पुढे स्वर आला असता : १) यद् : यदस्ति = जदत्थि २) तद् : तदन्तिके
= तयंतिके, तदनंतरम् = तयणंतरं, तदुपरि = तदुवरि, तदनुरक्त = तयणुरत्त, तदध्यवसान = तदज्झवसाण ३) पुनर् : पुनरपि = पुणरवि, पुनरुक्त = पुणरुत्त. ४) अन्तर् : अन्तरात्मन् = अंतरप्पा ५) दुर् : दुरात्मन् = दुरप्पा, दुरतिक्रम = दुरइक्कम, दुरभिगंध, दुरुत्तर, दुरवगाह, दुरनुचर =दुरणुचर, दुरवस्था = दुरवत्था, दुराचार = दुरायार ६) निर् : निरंतर, निरूपम = निरूवम, निरानन्द = निराणंद, निरवशेष = निरवसेस, निरपेक्ष = निरवेक्ख - निरालम्ब, निरीक्षण = निरिक्खण, निराशा = निरासा, निरपराध = निरवराह, निरायुध = निराउह, निरुपसर्ग = निरुवसग्ग, निरुत्साह = निरुच्छाह. ७) प्रादुस् : प्रादुरकार्षीत् = पादुरकासि, प्रादुरासीत् = पाउरासी ८) चतुर् = चतुरङ्ग = चउरंग, चतुरङ्गुल = चडरंगुल, चतुरङ्गिणी = चाउरंगिणी, चतुरिन्द्रिय = चउरिदिय ९) षट् : षडङ्गवित् = छडंगवि
१०) त् : सुचिरात् अपि = सुचिरादवि, तस्मात् अपि = तम्हादवि. का) पुढे व्यंजन आले असता : १) सत्- सत्पुरूष = सप्पुरिस, सज्जन =सज्जण,
सद्भाव = सब्भाव, सन्मान = सम्माण २) प्रादुस् : प्रादुर्भाव = पाउब्भाव ३) एतद् : एतत्प्रधान = एयप्पहाण ४) यावत् : यावज्जीवम् =जावजीवं ५) तद् : तन्निवारण, तच्चरण = तच्चलण, तद्दर्शन = तहसण, तत्कर्मन् = तक्कम्म, तत्क्षणम् = तक्खणं, तत्प्रभाव = तप्पभाव, तद्विरह = तव्विरह, तद्वचन = तव्वयण, तच्चित्त, तद्भावना = तब्भावणा ६) निर् : निष्करूण =निक्करूण, निष्प्रभ = निप्पह, निःसह = निस्सह, निःश्वास = निस्सास, निर्भय = निब्भय, निर्विष = निव्विस, निष्कलंक = निक्कलंक, निःसन्देह
१ २ ३
असे संधि प्रायः सामासिक शब्दात झालेले आढळतात. उदा. त + अंतिके = तद् + अन्तिके = तदंतिके = तयंतिके चउ + विह = चउ (र) + विह = चउव्विह