________________
प्रकरण ८ : धातुसाधनिका
चड्ड (भुज्)
झड (शद्) (पडणे, झडणे) चमढ (भुज्)
झंप८ (छादय्) (झाकणे) चय (शक्) (समर्थ असणे) झर (स्मृ) (आठवणे) चव (कथ्) (सांगणे)
झर (क्षर) चिंच (मण्ड्) (भूषित करणे) । झूर (स्मृ) चिंचअ (मण्ड्)
टिरिटिल्ल (भ्रम्) चिंचिल्ल (मण्ड्)
डंडोल (गवेष्) चुक्क (भ्रंश्) (च्युत होणे) डर (त्रस्) (भिणे,त्रस्त होणे) चुलुचुल (स्पन्द्) (हलणे) डल्ल (पा) (पिणे) चुलुचुल' (स्फुर्) (फुरफुरणे) । डुडुल्ल (गवेष्) चूर (चूर्ण) (चूर्ण करणे) ढंढोल (गवेष्) चोप्पड (भ्रस्) (माखणे) ढुक्क१० (प्रविश्) (प्रवेश करणे) छज्ज (राज्)
ढुंढुल्ल (गवेष्) छड्ड (मुच्)
ढुंढुल्ल (भ्रम्) छड्ड३ (त्यज्) (त्याग करणे) णिअक्क११ (दृश्) छिज्ज (क्षि) (नाश पावणे) णिउड्ड (मस्ज्) छिव (स्पृश्)
णिच्छल्ल (छिद) (तोडणे) छिह (स्पृश्)
णिज्झर (क्षि) जंभाअ५ (जुभ)
णिज्झोड (छिद्) जम्हाय६ (जृम्भ) (जांभई देणे) णि8अ (क्षर्) (क्षरणे) जम्हाह६ (जृम्भ) (जांभई देणे । णिम (न्यस्) (ठेवणे) जिम (भुज्)
णिरणास (गम्) (जाणे) जुप्प (युज्) (जोडणे) थक्क (स्था (उभे राहणे, स्तब्ध राहणे) जूर (खिद्) (खिन्न होणे) थक्क (फक्क्) (हळू जाणे) णिरिणास (गम्)
थिप्प३ (तृप्) (संतुष्ट होणे) १ मार्कं ७.१६६ २ मार्कं ७.१५९ ३ मार्क ७.१०४, ४ प्रा. प्र. ८.३७ ५ प्रा. प्र. ८.१४ ६ मार्क ७.३२ । ७ मार्कं ७.१०५ ८ मार्क ७.१४१ ९ त्रिवि ३.१.१२१ १० मार्क ७.१४९ ११ प्रा. प्र. ८.६९