________________
१५२
अब्भिड (सङ्गम) (भेटणे) अब्भुत (प्रदीप ) ( पेटविणे) अब्भुत (स्ना ) ( स्नान करणे) अमंछ (कृष्)
अल्लिअ (उपसृप्) (जवळ जाणे) अवक्ख (दृश्) (पाहणे)
अरिङ्क्ष (कालं) (इच्छणे)
आइंच (क्रम्) (जाणे)
आइंछ (कृष्) आउड्ड (मस्ज्) (बुडणे) आढव (आरभ्) (सुरू करणे)
आरोल (पुंज्)
आलुंघ' (स्पृश्)
आसंघ (संभावय्) (मानणे)
उक्खुड (तुड्) (तोडणे ) उग्घुस (मृज्) (साफ करणे) उंघ (निद्रा) (झोपणे)
उत्थंघ (उन्नामय्) (वर उचलणे) उत्थंघ (रुध्) (अडवणे) उत्थंघ (उत्क्षिप्) (वर फेकणे)
उप्पेल (उन्नामय्)
उल्लट्ट े (उद्+वृत्) (उलटणे)
उल्लाल (उन्नामय्)
चड (आरुह्) (चढणे)
चड्डु (मृद्) (चुरडणे) चड्डु (पिंष्) ( चूर्ण करणे)
१ मार्कं ७.१३४
४ प्रा. प्र. ८.४१
अर्धमागधी व्याकरण
ओग्गाल (रोमन्थ्) (रवंथ करणे) ओरुम्मा (उद्वा) (वाहणे )
ओहीर (निद्रा) (झोपणे) कोआस (विकस्) (विकसणे) कोक्क ( व्याह ) ( बोलावणे ) खिर (क्षर्) (क्षरणे)
खुट्ट (तुड्)
खुड (तुड्)
खुप्प (मस्ज्) (बुडी मारणे) गमेस ( गवेष्) (शोधणे ) गलत्थ (क्षिप्) (फेकणे) गुंज (हस्) (हसणे)
गुम (भ्रम्) (हिंडणे)
गुलल (चाटु कृ) (खुशामत करणे )
घत्त (क्षिप्)
घस५ (मृज्)
घिस (ग्रस्) (खाणे)
घुम्म (घूर्ण) (गरगर फिरणे ) घुल (घूर्ण)
घुसल (मथ्) (घुसळणे) घोट्ट (पा) (पिणे) घोल (घूर्ण)
चक्कम्म (भ्रम्)
जूर (क्रुध्) (रागावणे)
जेम (भुज्) जोव७ (दृश्)
२ मार्कं. ७.१४४
५ त्रिवि. ३.१.४८
३ मार्कं. ७.१२०