SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Name of Work. No. of | No. of Author's name..No. of | lines on letters leaves. each in each | page. | line. Remarks. RAMERA बार्हस्पत्याधिपत्यस्य पातने प्रथितोयमः॥ अपूर्वः कोपि लोकेस्मिन् देवसूरिः कृतोदयः ।। १०२।। यो वादीश्वरदेवसूरिसुगुरोर्मूलक्रमे सूरिणा चक्रे श्रीमदतेंदुना निजपदे तेनाग्रवृत्तश्रिता ॥ काव्ये श्रीमुनिदेवसूरिकविना श्रीशांतिवृत्ते कृते श्रीप्रद्युम्नमुनींदुधीरुचिशुचि: सरोगमत्सप्तमः ॥ ४०३ ।। ग्रंथाग्रं ४०५ अक्षर १६ निर्वृत्तिप्राप्ति म सप्तमः सर्गः समानः ॥ इति श्रीशांतिनाथचरित्रं संपूर्णम् ।। संवत् १३३८---शोधनीयमसमं धृत्वा ममत्वं मयि ।। निशीथसूत्रटतीयखण्डस्य भाष्यम्-....... अपूर्णम् त्रु. ११ बृहत्कल्पसूत्रम्-चूणि भाष्यमिश्रम् ............ अपूर्णम् त्रु. आवश्यकनियुक्ति:--लघुवृत्तिसहिता-मू० मा० टी०सं०...... [मू० भद्रबाहुस्वाBegins मी] टी० तिल- २९० | ४-६ । १३८/ १४४५ | संपूर्णम् टी.॥ नमः पंचपरमेष्ठिने || काचार्यः । देव: श्रीनाभिसूनुर्जनयतु स शिवान्यंसदेशे यदीये खेलंती कुंतलाली विलसदलिकुलप्रोज्ज्वला शालते स्म ।। संजाते संयमश्रीपरिणयनविधौ मांगलिक्ये त्रिलोकीलक्ष्म्या टूाकराणां ततिरिव पतितोदस्तहस्तद्वयाग्रात् ।।१।। विश्वाहंकारमर्दी समितिकृतरतिश्चक्रचापांकपाणिः । प्रोद्यगीर्वाणशाली व्यपहृतविषमास्त्रारिदोडकंड्रः॥ भक्तिमारभारनम्रक्षितिपतिपटलीमौलिकोटीरकोटीशाणाकोणाग्रलेखोल्लिखितनखशिखः पातु वीरास्त्रिलोकीम् ॥ २॥ १९०/
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy