SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ TO H. E. THE MAHARANA OF OODEY PORK. इत्युक्तो भूमिपालेन पालकाप्पस्ततोमुनिः ॥ हेतुमत्पुष्कलार्थं च वाक्यं राजानमब्रवीत् ॥ वने निबोध मे हेतुमारोग्ये वनचारिणाम् ॥....... इति पालकाप्पे गजायुर्वेदे महाप्रवचने महारोगस्थाने वनानुचरितो नामा ध्यायः प्रथमः ॥ अंगोहि राजा चंपायां पालकाप्पं स्म पृच्छति ॥..... इत्यक्षिरोगा विधिवत्सनिदान चिकित्सिताः ॥ पृच्छते रोमपादाय विंशतिः परिकीर्त्तिताः ॥ महारोगमिति मया यत्ते स्थानं प्रकीर्त्तितम् ॥ तत्समाप्त मिहाध्याये प्रथमं शास्त्रनिश्वयात् ॥ इति श्रीपालका हत्यायुर्वेदे महाप्रवचने महारोगस्थाने अक्षिरोगाध्यायोष्टादश: ॥ समाप्तमिदं स्थानं प्रथमं महारोगाख्यम् अत्राध्याया अष्टादश अष्टोत्तरशतं च रोगाणां सनिदानानि चिकित्सितान्युक्तानि ॥ II पालकाप्पे 99 स्थानानि चत्वारि ४ अध्यायाः १७० द्वितीयं क्षुद्ररोगस्थानं अध्यायाः ७० तृतीयं शल्यस्थानं अध्यायाः ३३ चतुर्थमुत्तरस्थानं अध्यायाः ४९ समग्रग्रंथसंख्या १२००० श्रीरस्तु शुभमस्तु ॥ पत्र १०१ पं० ११ अ० ५१ ॥ श्रीगणेशाय नमः अथातः क्षुद्ररोगस्थानं द्वितीयमारभ्यते अथ प [व] मथुरोगाध्यायं व्याख्यास्यामः अंगोहि राजा चंपायां पालकाप्पं स्म पृच्छति । वारणानां वमथवः संभवति कथं मुने ॥ १ ॥ साध्यासाध्यं चिकित्सां च तद्ब्रवीहि महामुने । एवं पृष्टागराजेन पालकाप्पस्ततोब्रवीत् ॥ २ ॥...... क्षुद्ररोग इति मया यत्ते स्थानं प्रकीर्त्तितम् ।। तत [त्] सप्तभिरध्यायैः समाप्तं स्थाननिश्चयात् ।। भवति चात्र श्लोकः । भिषगिह नु [तु] यथोक्तमेतदेवं विधिमनुयथोक्तमेतदेवं विधिमनुसृत्य करोति यश्चिकित्साम् ॥ भवति [स] सततं नृपेण पूज्यो नियतमतिर्नृ [र्नृ]पराज्य [ज] हस्तिवैद्यः ॥
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy