SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 98 EXTRACTS FROM MANUSCRIPTS BELONGINS हस्त्यायुर्वेदशास्त्रम् श्रीगणेशाय नमः पालकाप्पाय प्रत्यूहव्यूहविच्छेदकारणं गणनायकः। जयति स्थिरसंपत्तिर्गजभक्तनिदर्शनः॥१॥ आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा । अविनो विनकर्ता च हेरंबोगणनायकः ॥ २॥ लंबोदरो गजमुखो धूम्रकेतुर्गजाननः। सर्वकार्येषु हेरंबनामान्येतानि संस्मरेत् ।। ३ ।। अथ वनानुचरितमध्यायं व्याख्यास्यामः अंगांगा [अंगाना] मधिपः श्रेष्ठः श्रीमानिंदुसमद्युतिः । वेदवेदांगतत्वज्ञः सर्वशास्त्रविशारदः ॥ ४ ॥ येनेयं पृथिवी सर्वा सशैलवनकानना। चतु:सागरपर्यंता भुक्ता ह्यमिततेजसा ॥५॥ स रोमपादोनृपतिश्चक्रवर्ती महायशाः । मेधावी धर्मवान् धीरो निर्जितारि: प्रतापवान् ॥ ६ ॥ अंगदेशेष्वभूच्छीमान् रोमपादो महीपतिः॥...... २४ अपश्यनागतांश्चंपां मुनयः शंसितव्रताः॥" दीर्घपरिकरं काप्पं नारदं सुरवंदितम् ॥....." गुणवत्या वचः श्रुत्वा मतंगो मुनिसत्तमः ।.... भविष्यति हि ते पुत्रः सामगायनसंभवः॥ दीर्घकालं तपोवीर्य मौनमास्थाय यो व्रतम् ।। चरिष्यति गजैः सार्धं शीर्णपणांबुभोजनः ॥ स्वयंभूः माग्ददौ यस्मै गजायुर्वेदमुत्तमम् भविता त्रिषु लोकेषु तपोवीर्येण संयुतः॥ पालकाप्पइति ख्यातो मुनिरिणबांधवः ॥....." पालनाद्जयूथस्य काप्पगोत्रेण एवच ॥ पालकाप्पइति श्रीमानाम्ना ख्यातो भविष्यति ॥ एवं दिव्यवचः श्रुत्वा श्रीमतस्तस्य धीमतः।। पालकाप्पइति श्रीमान्नामधेयं चकार सः ॥.... तन्मां विद्धि महाराज प्रसूतं सामगायनात् ॥..... ग्राम्याणां व्याधयो ये च तन्ममाख्याहि पृच्छतः ।।
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy