SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Accn.k५ 100 EXTRACTS TROY MANUSCRIPTS BELONGING ___ इति श्रीपालकाप्पमुनिप्रणीते गजायुर्वेदे महामवचने वृद्धपाठे क्षुद्ररोगस्थाने द्वितीये गात्ररोगोनाम सप्ततितमोध्यायः ॥ समाप्तं क्षुद्ररोगस्थानं ॥ शुभमस्तु ।। संवत् १७५८ पत्र ९० पं०११ अ०।५० ॥ श्रीगणेशाय नमः ।। ॥ नमो वाग्दैव्यै ।। तपोभिर्बहुलैः पूतं मुनि वारणबांधवम् ।। बांधवो विदुषामंग इदं वाक्यमवोचत ।। तत्सर्वं मनुजाद्विद्धि समत्वं चैव यद्भवेत् ।। इत्यब्रवीत्पालकाप्पो राज्ञांगेन प्रणोदितः ।। इति पालकाप्पे गजायुर्वेदे महाप्रवचने शल्यनाम्नि तृतीयस्थाने दंतोद्धरणं नाम त्रयस्त्रिंशोध्यायः॥ समाप्तं चेदं शल्यनामकं तृतीयस्थानं ।। शुभमस्तु ।। पत्र १३१ पं०९ अ २६ अथातश्चतुर्थे उत्तरस्थानमारभ्यते ।। अंगो हि राजा चंपायां पालकाप्पं स्म पृच्छति । हितं निश्रेयसं चैव गजानामनुचिंतयन् ।। १ ।। अपूर्णम् योगयात्रा प० ३६ पं०९ अ०४० ॥८॥ श्रीगणेशाय नमः यश्चक्षुर्जगतः सहस्रकरवद्धाम्नां च धामावन्मोक्षद्वारमपावृतं च रविवद्ध्वांतांतकृत्सर्यवत् ॥ आत्मा सर्वशरीरिणां सवितृव [त्] तिग्मांशुवत्कालकत् [कृत्] साध्वीं नः स गिरं तनोतु सविता योन्यैरतुल्योपम [:] ॥१॥ वक्ष्यामि भूपमधिकृत्य गुणोपपन्नं............." ॥ ३८ ॥ स्वविषयमभिगभ्य मानवेंद्रो बलिमुपयाचितकानि वाधिकानि । निगदितविधिनैव संविदध्यात् प्रथमगणास्फुटभूत देवताभ्यः ।। ३९ ॥ इति योगयात्रायां बलोत्साहोनाम षोडशः सर्गः ॥ ॥ यात्रावतारआदी दैवाचाराभियोजकाध्यायः [याः] ॥
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy