SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरिभ्यो नमः श्रीमद्-व्यासर्षिप्रणीतभाष्यांशसहितं भगवत्पतञ्जलिमुनिविरचितं पातञ्जलयोगदर्शनम्। (न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयवाचकवरविहितया जैनमतानुसारिण्या लेशव्याख्ययोपवर्धितम् ) -HOke--- ऐ नमः ॥ ऐन्द्रवृन्दनतं नत्वा वीरं सूत्रानुसारतः । वक्ष्ये पातजलस्थार्थ साक्षेपं प्रक्रियाश्रयम् ॥१॥ अथ योगानुशासनम् ॥१-१॥ तस्य (संप्रज्ञातासंप्रज्ञातरूपद्विविधयोगस्य ) लक्षणाभिधित्सयेदं सूत्रं प्रववृतेयोगश्चित्तवृत्तिनिरोधः ॥ १-२॥ भाष्यम्-सर्वशब्दाग्रहणात् संप्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्।
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy