SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [५६] दृष्टान्त, अनेक कार्योंका निर्माण आदि । तत्त्वार्थ (१० -२५२) के भाष्यमें उक्त दो दृष्टान्तोंके उपरान्त एक तीसरा गणितविषयक दृष्टान्त भी लिखा है । इस विषयमें उक्त व्यासभाष्य और तत्त्वार्थभाष्यका शाब्दिक सादृश्य भी बहुत अधिक और अर्थसूचक है। " यथाऽऽर्द्रवखं वितानितं लघीयसा कालेन शुष्येत् तमा सोपक्रमम् । यथा च तदेव सपण्डितं चिरेण संशुष्येद् एवं निरुपक्रमम् । यथा चाग्निः शुष्के कक्षे मुक्तो वातेन वा समन्ततो युक्तः क्षेपीयसा कालेन दहेत् तथा सोपक्रमम् | यथा वा स एवाऽग्निस्तुरणराशौ क्रमशोऽवयवपु न्यस्तश्विरेण दहेत् तथा निरुपक्रमम् (योग. ३-२२) भाष्य | यथाहि संहतस्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति, तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्थाशु दाहो भवति, तद्वत् । यथा वा संख्यानाचार्यः करणलाघ- . वार्थ गुणकारभागहाराभ्यां राशिंछेदादेवापवर्तयति न च संख्येयस्यार्थस्याभावो भवति तद्वदुपक्रमाभिहतो मरणसमुद्घातदुःखार्चः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति न चास्य फलाभाव इति ॥ किं चान्यत् । यथा वा धौतपटो जलाई एव संहतश्चिरेण शोषमुपयाति । स एव च वितानितः सूर्यरश्मिवास्वभिहतः क्षिप्रं शोषमुपयाति । (१०२-५२ भाष्य)। - १ योगवलसे योगी जो अनेक शरीरोंका निर्माण करता
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy