SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [८] गाख्यः समाधिर्भवति, अयं च " धर्ममेघः" इति पातञ्जलैर्गीयते, “ अमृतात्मा " इत्यन्यैः, "भवशत्रुः" इत्यपरै, . "शिवोदयः" इत्यन्यैः, " सत्त्वानन्दः" इत्येकी, "परश्च" इत्यपरैः । क्रमेण ' उपदर्शितपारम्पर्येण ततोऽयोगयोगात 'परमं ' सर्वोत्कृष्टफलं निर्वाणं भवति ॥२०॥ ॥ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनय- . विजयगणिचरणकमलचश्चरीकपण्डितश्रीपन- . विजयगणिसहोदरोपाध्यायश्रीजसविजयगणिसमर्थितायां विंशिका प्रकरणव्याख्यायां योगविशिकाविवरणं सम्पूर्णम् ॥ । १ " तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति" इति पातं० यो० १-२ भाष्ये व्यासर्षिः।।
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy