SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ [४१] हृदये चित्तसंवित् ॥३-३४ ॥ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्वार्थसंयमात्पुरुषज्ञानम् ॥३-३५॥ ततः प्रातिभश्रावणवेदनादास्वादवार्ता जायन्ते ॥ ३-३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३-३७ ॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाञ्च चित्तस्य परशरीरप्रवेशः ॥३-३८॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३-३६ ॥ समानजयाज्वलनम् ॥३-४०॥ श्रोत्राकाशयोः संबन्धलयमादिव्यं श्रोत्रम् ॥३-४१॥ कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चा काशगमनम् ॥३-४२ ॥ पहिरकल्पितावृत्तिर्महाविदेहा ततः प्रकाशा: वरणक्षयः ॥ ३-४३ ॥
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy