SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [३६] तस्मिन् सति श्वासप्रश्वासयोगतिविच्छेदः . प्राणायामः ॥२-४९ ॥ : स तु'बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥२-५० ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥२-५१॥ ततः क्षीयते प्रकाशावरणम् ॥२-५२ ॥ धारणासु च योग्यता मनसः ॥२-५३ ॥ अथ का प्रत्याहार: ?खविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेंन्द्रि याणां प्रत्याहारः ॥२-५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ २-५५ ॥ भाष्यम्-शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिाय्या । शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः। ततश्च परमा त्वियं वश्यता
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy