________________
उ.टीका
* सिद्धसाधुशवधर्मसरणं प्रपन्न सागरिक मनशनमपि गृहीतः कार्योत्सर्गेण स्थितं ततो धर्म प्रभावात् स यक्षस्तं प्राक्रमितु न शक्नोति पथात् यक्षो मालिकशरीरं मुक्त्वा गतः स्वस्थीभूतो मालिकः श्रेष्ठिमुखा दौरागमनं श्रुत्वा श्रेष्ठिना सह वन्दनार्थ गतः वीरवचसा प्रतिबुहो दीक्षा गृहीतवान् राज गृहनगरमध्ये एव यहे २ भिक्षार्थ भ्रमति लोकास्तु स्वजनमारकोऽय मित्वा क्रोशान् वदति स मन वचनकायशया तान् अक्रोशान् विषय उत्पत्र केवलज्ञान शिवमगात् एवमन्यैरपि आक्रोशपरोषहः सोढव्यः । अथ कश्चित् आक्रोशको दुर्वचनवादी साधीबंधमपि कुर्यात् तदा तमपि सहेत अतस्तत्यरोषह माह हो न संजले भिक्खू मणंपि न परोसए तितिक्वं परमं नच्चा भिक्खू धम्मं विचिन्तए २६ समणं सञ्चयं दन्तं हणिज्जा कोइ कत्यई नस्थि जीवस्मनामुत्ति एवं पेहेज सञ्जए २७ भिक्षुः साधुर्हतोयध्यादिभिस्ताडितो न संज्वलेत् न क्रोधाभातः स्थात् मनः अपि न प्रहेषयेत् चित्तं सहेषं न कुर्यात् इत्यर्थः किं कृत्वा तितिक्षां क्षमा परमा उत्कष्टां ज्ञात्वा दाशविध साधुधर्मे शान्ति उत्तष्टां विचार्य भिक्षुर्धर्म विचिन्तयेत मम
चिंतए ।२६। समण संजयं दंतं हणिज्जा कोइ कत्थई । नत्थि जीवस्म नासोत्ति एवं पेहेन्ज संजए ।२७। दुक्करं 9 भणी बधपरीसह ते रमीकहे के ह. हयो रौस थको ने नकर कोपभि. जे साधु म० मने पिण न दुष्ट न कर ति क्षमा प० परम उत्कृष्टी धर्म साध
वानो कारण न जाणोने भि० दशविध यतौ धर्म वि० चिन्तवे २६ स.तपस्वीर सं० संयमवंत ९ इंद्रौनी दमण हार हुइ ह.हणे को० कोइ कअनार्यक० ग्राम नगरादिकने विषे न० नथौ था तो जी० माहरा जौवनो ना. विनाश सरीर नो ए. एणी पर पि. विचरै सं० साध २० अथ बध परीसह दृष्टांत यत जंतेहिं पिपलिया बिदु खंदग सौसा नचेव परिकुविया विदिय परमस्थ सारा खमंति जे पंडिया हुती १ ज. घाणीद पौलता हुता * खंदग सूरीना पांच से शिष्य तेहने क्रोध लिगार मात्र न उपनी इसी रहणोई अनेरा साधु जे विदित जाण्यो परमार्थ धर्मनी सार क्षमा जे पंडित हुए
राय धनपतसिंह बाहादुर का प्रा. सं० उ०४१ मा भाग