________________
* ईभी भोगेषु विरागी च पुनः परिणाही तेषु भीगेषु परिग्रहबुद्धिमान् भवति सजीवी मोहात् रागधात् विवतिं लपैति यदाहि विषयेषु रागबति १. टोका: विषसे तदाभोगायतोभवति यदा च विषयेषु बुद्धिन विधत्तं तदा विषयेभ्यीविरकी भवतीति तस्मात्कामभोगाः शमतायाः क्रोधादिकषायाणांच प्र.३२ 24. २९*कारिणी भवितु' नाईन्ति इत्यर्थः १ अब विकतः स्वरूपमाह (कोह च माणं च तहेवमायं लोभ' दुगच्छ' अरईरइञ्च हासंभयं सोग पुमस्थिवयं नपुस भयं विषिष्य भावर) (घावजई एवम गगरूवे एवं विहकामगुणसुसत्तो अबेय एयप्प भवे विमेसे कारुणदणहरिमेव इस्मे ३) कामगुणेषु यदादि विषयेष
यतीरागी जौवः एवं अमुनारागवत्वलक्षण प्रकारण अनेकरूपान् नानाविधान् विकारान् एवं विधान् उक्तस्वरूपान् अनन्तानुबन्धि प्रमुखान् पापद्यते प्राप्नोति च पुनरेतत् प्रभावान् एतेभ्यः क्रोधादिभ्यः प्रभवाउत्पबा एतत् प्रभावास्तान् एतत् प्रभावान् क्रोधादि जनितान् परिताप दुर्गति पातादीन प्राप्नोति कौशः सन् करुणायअहः कारुण्यः कारणय त्वं नदीन: कारुण्य दोनोऽत्यन्तदीमइत्यर्थः पुनः कीदृयो ह्रीमान् लज्जितः प्रीतिविनाशाहिक
रायधनपतसिंह वाहादुर का पा०सं०७. ७१मा भाग
हाबिगई उवेडू १.१॥ कोहंच माण'च तहेव मायं लाभ दुग'छ अर' र 'च। हासं भयं सोग पुमित्यिवेयं नपुंस
वेयं बिबिहेय भावे १०२॥ पावज्जई एब मण गरुवे एब बिहे कामगुण सु सत्तो। अन्नेय एयप्पभवे बिससे कामन्त्र * बुधिधरले ते विषयादिकने विखे रागद्देष माहक्रोधादि विकार लहे१०१ क्रोध अभीमान तथा वली माया लोभ दुगंछा अशुचिदेखीपरति अन्यातारति स्यात् हास्यभय शोक पुरुषवेद स्त्रीवेद नपुसकवेद विविध धणाभाव जे हर्ष शातादिक १०२ पामे इणि प्रकार अनेक प्रकार अनंतानुबंधीया क्रोधादिक पूर्वे कह्याएशब्दादिक कामगुणने बिखे विलगी रह्योछे ते अनेरा क्रोधादिकना कौधा विशेष परिताप दुर्गतीरूप पाम दयामणी इवे धण
भाषा