________________
स.टौका
प.32
F७७
विजयेनजोव: कि फलंजनयतितत्र प्रेय्यशब्द न प्रेमराग: देषः प्रसिद्धोमिथ्यादर्शनसंशयादिभिर्विपरीतमतित्व प्रेय्य'च द्वेषश्चमिथ्यादर्शनं च प्रेय्यम ४ ध्यादर्श नानितेषां विजयः प्रेय्य षमिथ्यादर्शनविजयस्तेन जौवः किं फलं मुत्यादयति तदा गुरुराहहेशिष्य रागद्दषमिथ्यादर्शनविजयेन जौवीज्ञानदर्शन
चारित्राणां पाराधनाये अभ्यु त्तिष्टते सावधानीभवति अभ्यु त्थाय च अष्टविधकर्मणां अन्धि धातिकम्मणां कठिनजालं विमोचनार्थ क्षयितु अभ्युत्ति टते सावधानोभवति अथ कर्मग्रन्थि विमोचने अनुक्रममाह तत् प्रथमतया यथानुक्रमं अष्टाविंशति विधि मोहनीयं कम्म उद्घातयति क्षपकत्र णिमा रूढः सन् क्षपति षोडशकषायाः नवनोकषायाः मोहनौयत्रयं एवं अष्टाविंशतिविधं मोहनीयकर्मविनाशयेति ततचरमसमये यत् चपयति तत्क्रममाह मतिश्रुताधिमनः पर्यायावरणरूपं कर्मपश्चाब्रवविधं दर्शनावरणीयं कम्म चक्षुर्दर्शनाऽचक्षुर्दर्शनावधि दर्शनाकेवलदर्शनावरणं निद्रापञ्चक' एवं नवविध
दसण चरित्ता राहणयाए अम्मद अट्टविहस्म कम्मगठि विमोयणयाए तप्पढमट्ठाए जहाणुपुबीए अट्ठावीस विह
मोहणिज्ज कम्म उग्घाए । पंचविहं नाणावरणिज्जनवविहं दंसणावरसिज पंचविहं अंतरायं एए तिन्निवि कम से जोपतु जीवस्य कम उपार्ज प्रेमहेष मिथ्यादर्शन विजयेन ज्ञानदर्शन चारित्राराधनया अभ्यु प तिष्टति ज्ञानदर्शन चारित्र आराधवाउजमाल होइ अष्टविध बकम्मरथि क्षपणा अष्टप्रकार जे कर्म तेह भणी निविडरूप जे कम्भग्रथिहुवे ते जीव छोडाववाभणी सावधान हवे तत्प्रथमतयाहिये पहली अनुक्रमेण अष्टाविंशति विध मोहनौयं अनुक्रमे पहली २८ अठावीस मैदे सहित मोहनौकम्म खपावे पंचवीध भानावरणीयं पंचप्रकार ज्ञाना वरणी कम्म क्षपावे नवविध दर्शनावरणीयं नवप्रकारे दर्शनावरणी कम्म एवं पंचविध अंतरावं पांचे प्रकार अंतरायः कम्म एतानि बौख्यपिकर्माणि
राय धनपतसिंह वाहादुरका आ.सं.२०४१ मा भाग
भूव
भाषा