SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ उन्टौका ८४१ अणुष्ये हारण आउयवज्जाबो सत्तकम्मपयडीओ धणियबन्धण बहाओ सिढिलबन्धण बहाअोपकर दोहकाठियाओरहम कालड्डिय इया ओपकरेइ तिवाणु भावाओमं दाण भावावोपकरेइ बहुप एसगाओ अप्पपएसगाओपकरेइ आउयं चणं कम्मसियबन्ध सियनोबन्धर असायावैयणिज्जच कम्म - नोभुज्जो २ उवचिणइ अणायंचणं अणवयमा दोहमद चाउरंत संसार कतारं खिप्पामेववौईवय २२) हे भदंतस्वामिन् अनुप्रेक्षया सूत्रार्थ चिन्तनिकया 8 जोवः किं जनयति गुरुराह हे शिष्य अनुप्रेक्षया कृत्वा जौवः सप्तकर्म प्रकृती नावर ण दर्शनावरण वेदनीय मोहनीय नाम गोत्रांतराय रूपाणां सप्तानां कम्मणां प्रकृतय एकयत चतु-पंचाशत् प्रमाणा: सप्तकम्न प्रकृतयस्ता सप्तकर्म प्रकृतौधणिय बंधनबहाः गाठबन्धनबहानिकाचिताबहाः शिथिल वन्धबहाः प्रकरोतियतीहि अनुप्रेक्षा स्वाध्यायविशेषः स तु मनम स्तत्रैव नियोजनाद्भवति सचानुप्रेक्षा स्वाध्यायोहि अभ्यन्तरन्तपः तपस्तु निकाचित कम्म प्पयडीओ धणिय बंधण वडाओ सिथिल वंधण बद्धाओ पकरेड़ । दोहकालट्ठियाओरहस्म कालटियालो पक रेडू। तिब्बाणभावाओ मंदाण भावाओ पकरडू। वह पएसग्गाओ अप्पपएमग्गायो पकरेडू । पाउयं चण कम्म शुभ भावहेतु तया जोवः किं जनयति अर्थ विचारतुबको जोवस्य उपार्जे अनुप्रेक्षया अर्थविचारतो थको आयुवर्जाः आयुः कर्मवीन सप्त कर्म प्रकृतयः सातकर्मनी प्रततिगांठ धनियत्ति गाठबंधनेबहाः गाळेबंधने करौ वांधे के ताः सिथिल बंधन बहाः प्रकरोति ते गांठि ढीलीकर अपरं दौ काल स्थितिकाः इखकालस्थितिका करोति घणाकालनीस्थिति पाणौ राखे घणीकालछेद अपर तौबानुबाभावाचतुः स्थानिक रसरूपा प्रती: मंदान भावाः प्रकरोति जे कर्म तौबभावे बांध्या ते मंदभावे करे बहकर्म प्रदेशान अल्पक प्रदेशागान करोति घणा प्रदेशहोइ कर्मनात घोडा प्रदेशकरे राय धनपतसिंह बाहादुर का प्रा.सं.३.४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy