SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ उ०टौका अ०२७ 028 सूत्र भाषा ततः गर्गाचार्यो गलिगर्दभ सदृशान् कुशिष्यान् त्यक्वा दृढं यथा स्यात्तथा तपोबाचं आभ्यन्तरञ्च प्रगृह्णाति प्रकर्षेणांगौ करोति तु शब्दः पदपूरणे यदा एतान् कुशिष्यान् अहं नत्यच्क्ष्यामि तदामदीयः कालः क्लेशे एव प्रयास्यतीति प्राचार्य विचारयति १७ [मि महवसंपन्न गम्भीरेस समाहिए विहरइ महिं महप्पासोल भूरण अप्पणेात्तिवेमि १७ स गार्ग्य आचार्यस्तदा ईदृशः सन् महीं पृथिवों ग्रामानुग्रामं विहरति कौदृशः स मृदुहि विनयवान् पुनः कीदृशो मार्दवस पत्रः अन्तःकरणेपि कोमलतायुक्तः पुनः कोदृशः गम्भीर: अलब्धमध्यः कीदृशः सुसमाहितः सुतरां अतिशयेन समाधिसहितः पुनः कीदृशः शौलभूतेन आमना उपलचितः शौलं चारित्र ं भूताः प्राप्तोय स शौलभूतः तेन शोलभूतेन मौलयुक्त नात्मना सहितः यतोहि खलु'कत्वं कुशिष्यत्वं तत्तु अविनीतत्वं तच्च स्वस्य गुरोश्वदोष हेतुरस्ति अतो अविनीतत्वं त्यक्ता विनीत त्वमङ्गौ कर्त्तव्यमितिभावः १७ इतिग्रहं aatमि इति श्रीसुधर्मास्वामिजम्बूस्वामिनं प्राह ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायां उपाध्याय श्रीलक्ष्मीकोर्त्तिगणिशिष्य लक्ष्मीवल्लभगणि विरचि अविसौयई १५ | जारिसा ममसीसाओ तारिसा गलिगहहा । गलिगहहे चद्वत्ताणं दटंपगिरहए तवं १६ | मि महवसंपणे ग ंभौरेमुसमाहिए । विहरद्र महिं महप्पा सोलभूएण अप्पणीत्तिवेमि १७॥ खलुकिज्ज्भयणं सम्मत्तं २० पामेके १५ जादृशाः ममः शिष्याः जौसामाहरे शिष्य तादृशाः गलिगर्ह भा: दुष्टहृषभाः जेहवागलीया वृषभः गलिगईभान् त्यक्का गलित वृषभसरिषा शिथक्कोडोने दृढ ं तपः परिग्टकाति दृढतपकरे १६ मृदुस्तथा मार्दवः सन् मृदुमाईवगुणे करौसहित कोमलचित्तगंभीरः तथा सुसमाधितः कोमलचित्त थको समाधिस'युक्त विचरति पृथिव्यां महात्मा पृथिवोने विखे विचरे आका शौतभूतः शीतः सन् श्रात्मना इति बुवोमि सौतलहओको विचरे १७ ************************************ राय धनपतसिंह बाहादुर का आ० सं०ड०६९ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy