SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ आयुक्तः सावधानोऽप्रमादोसाधुः पृथिव्यादीनां घणां अपिकायानां आराधको भवति ३१ इत्यनेन प्रथमपौरुष्याः कर्त्तव्यमुक्त हितोयपौरुष्याः कर्तव्य उ टौका स्वाध्यायादिकं पूर्व उक्त मेवाभूत् अथ वृतोयपौरुष्या कृत्यमाह (तइयाए पोरसौए भत्त पाण गवेसए छन्हमन्त्रय रागम्मि कारण मि समुट्टिए ३२ )तृतीयां पौरुथा भक्तपानं गवेषयेत् अयं उत्सर्ग कोनयः स्थविरकल्पिकानांहि यथाकालं भक्त पान गवेषण उक्त क्व सतिषणां कारणाणां मध्ये अन्यतरस्मिन् एकस्मिन्कारणे समुत्थिते सति आहार ग्रहणस्य घटकारणानि संतित: कारणे राहारं कर्तव्य ३२ तानि षटकारणान्याह । (वेयणवेयावच्चे इरिय ट्राएय संघमा र तह या पतिवार छ पुणध मचि ताए ३३) वेदनायै क्षुत्पिपासादि रोगादि वेदनायाः उपशमनाय वेदनाक्षतुं न शक्यते प्राक्कतखात् विभक्तिलोपः प्रथमं कारण १ तथा वैयाव याय यावत्यर्थ यतोहि क्षुत्पिपासया पौडितो यावत्य कृत्साधुः आचार्यादीनां वैयावृत्यं कर्तुं न शक्नोति एतहितोयं कारणं २ तथा इरियडाए ईयार्थाय ईयी समित्यर्थ इधाषार्दितस्य निर्जरार्थिनीपि साधोश्चक्षुरिन्द्रिय बलहीनस्य लघु जीवादिकं अप श्यतः ईयायाः पालनं नस्यात् तदर्थ आहारकरणं उत्तीयं कारणं ३ तथा पुनः संयमार्थाय चारित्रस्व क्रियानुष्ठाना तापनावश्यकाद्याराधनार्थ यथा ४ शक टांग वृतादिना संस तं एव चलति अन्यथा न चलति एतच्चतुर्थकारण ४ तथा पुन: प्राण प्रत्ययाय प्राणाना प्रत्ययो जीवितावधि धारणं प्राण सए। छह मन्नयरागम्मि कार म्मि समुटिए ३२ ॥ वेयश वेयावच्चे दूरियट्टाएय संजमट्टाए। तह पाण वत्तियाए सूत्र इयतो ध्यानं मुक्त्वा भक्तपान गवेषयेत् विलोक्येत् भातपांणीनी गवैषणा करे घणामपि कारणानां मध्ये अन्यस्मिन् कारण उपस्थिते छकारणछे गोचरीना भाषा &छ माहिथौ कोइकारण ऊपनी ३२ वेदनावुभूक्षा वेदनायां वैयाकृत आचार्यादीनां भूखलागी गुरुनकाजि आहारपाणी जीवोजई एईर्यासमिति पालनार्थ ३ संजम निर्वाहार्थ ४ ईर्यासमिति पालवाभणी संयम निर्वाह निमित्त तथा प्राणवृत्यर्थ' अवविना प्राणनाशः अबविना प्राण रहे नही 2 राय धनपतसिंह बाहादुर का मा०सं०३०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy