SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ उ० टौका अ०२६ ७६१ सूत्र भाषा ******** कार्यस्य करण प्रस्तावेगुरोः पृच्छनाप्रतिपृच्छनाज्ञेया २ (पञ्चमौकन्दणाणामा इच्छाकारोयकट्ठश्रो सत्तमोमिच्छाकारोड तहक्कारोयअहमो ३) पञ्चमी छन्दनानाम्म्रोसामाचारी अवादिक' आनीय उदरं एव भरणीयं नास्ति किं तु यतीनां सर्वेषां निमन्त्रणारूपाछन्दना उच्चते तस्यां एवच्छन्दनायां इच्छाकारशब्दः कर्त्तव्यः इच्छाकारशब्दस्यकोथेः इच्छया स्वाभिप्रायेण करणं इच्छाकार इति व्युत्पत्तिः यदि भवतां इच्छाभवेत् तदा मम निमन्त्रणा सफलाकर्त्तव्याइति कथन इयं षष्टी समाचारो मिथ्याकारइति सप्तमोमिथ्याकारशब्दस्यार्थ बदति यदा कुत्रचित्खलनास्यात् तदा तत्र साधुनामिष्या दुःतं मे इति वक्तव्य' मिथ्याकरण मिथ्याकार: मिथ्यादुः कतदानमित्यर्थः इयं सप्तमी अष्टमोसामाचारी तथाकार: तथाकरणं तथाकारः गुरूपदेशं प्राप्यतहत्ति तथास्तुति कथनं इयं अष्टमोइत्यर्थः ३ [ अभ्भुट्ठायं नवमं दसमाजवसम्पया एसादसङ्गासाहण' सामायारोपवेद्रया ४] अभ्युत्थानं अभि इति श्रभिमुख्येन उत्थानं उद्यमनं उद्यमकरणं अभ्युत्थानं अभ्युत्थाने नियुक्ति कता निमन्त्रणाया एव उक्तत्वात् गृहोते अवादोकन्दना अग्टहोते तु निमन्त्रणाइयनयोर्भेदः तत् अभ्युत्थानं हि गुरूपूजायाः गुरुपूजा च गौरवार्हाणां प्राचार्यग्यानादीनां यथोचित आहारपानीयादि सम्पादनं अत्र अभ्य त्यान' निमन्त्रणारूपमेव ग्राह्यं गुर्वादेशस्य तथास्तु इति अङ्गीकरणादनन्तर सर्वकार्ये उद्यमस्य करण अभ्य ुत्थानं उद्यमन' इयं नवमौ या उपसम्पद छठ्ठओ| सत्तमो भिच्छकारोय तहकारोयअठ्ठमा ३॥ अम्भूट्ठानवमं दसमाउवसंपया । एसादसंगासाहूणं सामायारी नामिं ५ इच्छाकर षष्टी सामाचारी इच्छाकारछठ्ठौ सेनामे समाचारी ६ सप्तमा मिथ्याकारय सातमी मिच्छामिदुक्कड एसामाचारो० तथाकारः अष्टमः तहतिगुरुनां वचनतहत्तकरे८ ३ अभ्युत्थानं च नवमं गुरु याव्या कथां ऊठौ उभाधाइ एनवमौ दशमा उपसंपत् उद्यमकरो अन्यगच्छथको ज्ञान आयु 24 ******************************************** राय धनपतसिंह बाहादुर का आ०सं०७०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy