SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ OR ON . N * प्रवक्षामि ता इति कां यां समाचारौ चरित्वा अशोक यनिग्रन्या संसारसागर तौर्णः संसारसमुद्रस्य पारं प्राप्ता: कौदृशीं सामाचारी सर्वदुक्ख * विमोक्षणी सर्वदुक्वेभ्यो विशेषेणमोचिका १ (पढमाआवस्मि यानाम विइयाय नसौहिया पापुच्छणायतइया चउत्थौ पडिपुच्छणा २) प्रथमासामाचारी आवश्यको नाम्नीयतः उपाययात् निर्गछन् साधु रावष्यकोति वदति उपाश्रयात् बहिनिः सरण पावश्यकी विनानस्थात् तेन आवश्यकौति प्रथमा सामाचारो नैधिकौतिहितोया उपाश्रयात् बहिनिःसरणानन्तरं यस्मिन् स्थाने प्रवेशनेन स्थितिः करणौयास्यात् तत्र अपरेषां निषेधात् नैषेधिकोकरणोयानिषेधेभवानषेधिको हतीयासमाचारी आपृच्छना यतोहि स्वासोवासादिकत्यक्षा अपरं सर्व कार्य गुरोः पृच्छा विना कार्य न करणोयं तस्मादेषा आपृच्छ ना चतु:सामाचारौ प्रतिपृच्छनानानौ भवति करणीयकार्यस्य गुरोः पृच्छाया अनन्तर पुनरपि तस्य *666RREKKEKOREAKNEKKAKKX राय धनपतसिंह बाहादुर का प्रा०सं०१०४१ मा भाग भाषा सामायारिं पवक्खामि सञ्च दुक्ख विमोक्खणि। जौंचरित्ताण निग्ग'था तिन्नासंसारसागर ॥१॥ पढमा आवस्मि या नाम बिडूयाय निसीहिया आपच्छणाय तया चउत्यो पडिपुच्छणा ।२॥ पंचमा छंदणानाम इच्छाकारोय सामाचारी अहं कथयिष्यामि सामाचारोह कहछु सधम्मास्वामी जंबूस्वामौने कहछे सर्वदुक्ख विमोचणिं सर्वदुक्खनामूकावणहारयां पासव्यसाधवः जे समाचारीने अंगीकार करोने रहे ते साधूमार्गी कहीइ तोर्णाः संसारसागरं तस्या संसारसमुद्रथ को मुक्तिपुहता १ पावश्यको नामा प्रथमा उपा श्रयथो नौकलता आवस्म होकहोए एपहलीसमाचारी जाणवि१ हौतौयांच नैषधिकोसामाचारोउपाययमाहिपेसतानिमिहीकोज वौजीसमाचारौ कहीर आपृच्छा तृतीया पुछवानौतीजी समाचारो३ चतुर्था प्रतिपृच्छना चौथी समाचारी प्रतिपृच्छना४३ पंचमौच्छंदना इति नाना पंचमी कुंदा इसे
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy