________________
उ० टोका अ०२५ ७५५
सूव
भाषा
[कम्मणाबम्भणो होइ कम्मणा होइखत्तिओ वयसोकम्म, णाहोइ सुहोहवइकम्मणा २३ ] कर्मणाक्रिययाब्राम्हणो भवति क्षमादानन्दमोध्यान ं सत्यं शौचं धृतिष्टणाज्ञानविज्ञानमास्तिक्यमेतत् ब्राम्हणलचण' अनयाक्रिययालचणभूतयावाम्हणः स्यात् चत्रियः शरणागतत्राणलचणक्रिययाचत्रिय उच्च मतु केवल क्षत्रियकुलेजातिसमुत्पन्ने सति शस्त्र बन्धनत्वे नैवचत्रिय उच्यते एवं वैश्योपि कर्मणाक्रियया एव स्यात् कृषिपसुपाल्यादि क्रियया वैश्य उच्यते कर्म्मणा एव शूद्रोभवति शोचनादि हेतु प्रषणभारोह हनजलाद्याहरणच रणमर्दनादिक्रिययाशूद्र उच्यते अत्र ब्राम्हणलक्षणावसरे अन्धषां वर्णत्रयाणां लचणविधानं व्याप्ति दर्शनार्थ ३३ [एएपाउकरेबुङ जेहिं होइमिणाइश्र सव्वकम्मविणिमुक्क' तं वयं बूममाहणं ३४ ] बुद्दोज्ञाततत्वः श्रौमहावौरः एतान् अहिंसादर्थान् प्रादुरकार्षीत् प्रकटीचकारयैर्गुणैः कृत्वा सर्वकर्म विनिर्मुक्तो भूत्वा स्नातको भवति केवली भवति प्राकृतत्वात् श्रथमास्थानेद्दितौया तं एतादृशशुणयुक्त स्नातकं वा वयं वृाह्मण बदाम: ३ ४ [एवं गुणसमाउत्ताजेभवन्तिदिउत्तमातेसमत्याच उद्धत्तु परं अप्पाणमेवय ३५) एए पाउ करे बुद्धे अहिं होइ सिणाइओ । सव्व कम्म विग्रिम्म क्व तं वयं बम माहणं ३४ ॥ एवं गुण समाउत्ता जो भवंति दिउत्तमा । ते समत्याओउ त्तु' परं श्रप्याण मेवय ३५ ॥ एवं तु संसए किन्ने विजयधोसेय माहणे । समा
मका
ठेका बुझे तो करे येः अर्थः सेवितैः स्नातकः केवलोभवति एअर्थने सेवे ते केवली होइ सर्वकर्मरहितः सर्वकविनिर्मुक्तः स वयं ब्रम्हण ब्रूमः से हमे अहे वाहकहां २४ एवं गुण समायुक्ताः इणिप्रकारे सर्वगुणसहित ये भवन्ति द्विजोत्तमाः ते उत्तम ब्राम्हणहुवे ते समर्थाः समुत्तु वे घराणी परसर अथवा श्रात्मानञ्च परने तारे आपना आत्माने पौणतारे ३५ एवं अमुना प्रकारेण स'शयेच्छित्रे दृणे प्रकार सन्देहकेद्यां
*****************************
राय धनपतसिंह वाहादुर का आ० सं००४१ मा लाग