________________
उ० टौका अ०२३
७.४
सूत्र
भाषा
सुगोयमा ३४] अस्याः अर्थस्तु पूर्ववत् न वरं प्रसङ्गतः शिष्याणां व्युत्पत्त्यर्थं जानन्रपि अपरमपि वस्तु तत्वं गौतमस्य स्तुति हारेण पृच्छव्रन्थोपि शंसयो त्पाद्याह ३४ [अणेगाणं सहस्त्राणं मज्मे चिट्ठसि गोयमातेयते अभिगच्छन्ति कहन्तेनिज्जियातुमे ३५] केशौवदति हे गौतम अनेकेषां यत्र सम्बन्धिनां सहस्राणां मध्ये त्व' तिष्ठसि तेच अनेक सहस्र संख्याः शत्रवस्तेइति त्वां प्रभिलचीकृत्य गच्छन्ति सन्म ुखं धावति तेशत्रवस्त्वया कथं निर्जिताः ३५ अथ गौतमउत्तरं वदति [एगेजिए जियापञ्च पञ्चेजियेजियादस दसहाउजिणित्ताणं सव्वसत्तू जिणामिहं ३६] हे केशिमुने एकस्मिन् शत्रौजिते प वोजिताः पञ्चसु जितेषु दशशत्रवोजिताः शैववैरिणोवशीकृताः दशप्रकारान् शत्रून् जित्वा सर्वशत्त्रन् जयात यद्यपि चतुर्णां कषायाणां अवान्तरभेदेन घोडशसंख्याभवति नोकषायानां नवानां मौलनात् पञ्चविंशति भेदाभवन्ति तथापि सहश्र संख्यानभवन्ति परन्तु तेषां दुर्जयत्वात् सहस्र संख्या प्रोक्ता ३६
म चिट्ठसि गोयमा । तेय ते अभि गच्छंति कहते निज्जिया तुमे ३५ || एगे जिए जिया पंच पंच जिए जिया दस । दसहाओ जिणित्ताणं संव्व सत्तू जिणामिहं ३६ || सत्तूय इइ के बुत्ते केसौ गोयम मव्ववौ । तओ केसिं
हे गौतमः माहिं तुळं रहेछे हे गौतमः त्वां शत्रवः अभिगच्छंति धावंति वैरी हे गौतम तुझने जीवताने साहमोग्रावेछे कथं निर्जिताः त्वया ते शत्रवः किमते वैरो तुम्ह े जोत्या ३५ एकस्मीन् सत्रौजितेजिताः पंच एक वैरौ जोत्या पंचस्तु जितेषु दशप्रकाराः शत्रवजिताः पांचजोत्यां दसजीत्या दशधा दशप्रकारान् शत्रून् जित्वा दशवेरौ जोतीने तदा सर्वानपि शत्रून् जयाम्यह सर्व वैरोने जीत के २६ शत्रवः इति उक्ता: अहो गौतम वैरीकोण कथा केशी गौतमं अब्रवीत् केशी गौतमने कहेके ततः केशिनुवंत केशीकुमारनु वचन सांभलीने गौतमः इदं वच्यमाणं वचन' अत्रवोत् गौतमस्वामी
***********************************************
राय धनपतसिंह वाहादुर का पा०सं०० ४१ मा भाग