SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ उन्टौका अ०२३ 4८७ 8 गन्धर्वा यक्षराक्षस किवराः समागता इति शेषः च पुनस्तत्र अदृश्यानांभूतानां केलौकिलव्यन्तराणां समागमः सङ्गम आसीत् २० (पुच्छामि ते महाभाग केसोगोयममव्ववी तो केसि बुवन्तन्तु गोयमो इणमब्बवी २१) तयोर्जल्पमाह तदा कैशौगौतम अब्रवीत् कि अब वौदित्याह है महाभागते खां अहं पृच्छामि यदा केशिकुमारण इत्युक्त तदा केशिकुमार श्रमण' ब्रुवन्त गौतम इदं अब्रवीत् २१ [पुच्छभन्ते जहिच्छन्ते कसि गोयममब्बबीती केसी 8 अणुबाए गोयमणमव्ववी २२] गौतमी वदति है भदन्त हे पूज्यते तव यथेच्छं यत् तव चेतसि अवभासते तत् त्वं पृच्छ मम प्रश्न कुरुइति केशिकुमार ४ प्रति गौतमोऽब्रवीत् गौतम इति प्राकृतत्वात् प्रथमास्थाने द्वितीया ततो गौतमवाक्यादनन्तरं केशिकुमारो गौतमेन अनुज्ञात: सन् गौतमेन दत्तात: सन् गौतम प्रति इदं वक्ष्यमाण वचनं अब्रवीत् १ [चालज्जामोयजी धम्मो जोइमो पञ्चसिक्खिो देसिपी वहमाणेणं पासणं महामुणौ २३] [एकका बुवंतंतु गीयमो दूण मब्बवी २१॥ पुच्छ भंते जहिच्छते केसी गायम मब्ववौ। ती केसी अणुनाए गोयमी दूण मब्ववी २२॥ चाउ ज्जामोय जो धम्मी जो इमी पंचसिक्खिो । देसिओ बदमाणेणं पासणय महामुणी ॥ २३ ॥ महाभाग तुझने अहो महाभाग पूलूलू केशी गौतम अब्रवीत् केशौकुमार गौतमने कहेछ ततः केशौबूवतं पुनः केशौ इम कह्याथी गौतमोववौदिदं वक्ष्यमाण वचनं हवे गौतमने पूछे छे वक्ष्यमाण वचन कहेछ २१ पृच्छ हे भगवन् यथा रुचिपणे केशीकुमार गौतम इति ब्रवीत् केशीप्रति गौतम कह तत केश्यानुज्ञातः सन् केशीकुमारने गौतम आनादीधांथकां गौतम अब्रवौदिदं वक्ष्यमाण वचन हिवे केशीकुमार गौतमने पूरे के २२ चतुर्यामः अहिंसादियोऽयं धम्म चार ब्रतरूप एधर्म यः एषः पंचशिक्षितौ मैथुनवे रमणादि पंच महाब्रतरूपः दर्शितः वईमानेन बईमानस्वामौई पंचमहावृत ८८ राय धनपतसिंह बाहादुर का श्रा.संत. ४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy