SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ उ० टीका अ०२० ६२७ सूत्र भाषा ****** यानि बा तमेगचित्तोनिहु असणे हि नियन्त धम्म लहियाणवी जहा सौयन्ति एगेबहुकायरानरा ३८ ) हे नृप हे राजन् हुइति निश्रये इयं माता अन्यापि अनाथता वर्त्तते तां अनाथतां एकचित्तः 'पुनर्निभृतः अन्यकार्येभ्यो नित्तः सन् अर्थात् निश्चलः सन् शृणु यथा निग्रन्य धर्मं लब्धापि एक केचित् जनाबहुकातराः बहु यथा स्यात्तथाहीनसत्वाः पुरुषाः सौदन्ति साध्वाचारेमिथिला भवन्ति ३८ [जोपव्य इत्ताण महब्वयाइ सम्मञ्चनोफासयई पमाया अणिग्गहप्पायरसे सुगिडे न मूलयो छिन्दइ बन्धण से ३८ ] हे राजन् योमनुष्यः प्रब्रज्यदोचां गृहीत्वा महाव्रतानि प्रमादात् सम्यक् विधिनान स्पर्शति न सेवते से इति स प्रमादवशवर्त्ती बन्धन कर्म बन्धनं रागद्दे षलक्षण' संसारकारणं मूलतोमूलात् न छिनत्ति मूलसोनोत्पाटयति सर्वथा रागद्वेषौ न निवारयतीत्यर्थः ३८ [आउत्तया जस्तयनत्थिकाई इरिया एभासा एतहे सणाए आयाणनिक्वेब दुगव्छणाए नधौरजायं अणुजाइमम्म ४० ] निवा तमेक चित्तोनिओ सुणेहि । नियट्ठधम्म लभियाण बौजहा सौदंतिएगे बहुकायरानरा ३८ | जोपव्वद्वत्ताण महव्वयाइ' सम्म नाफासईपमाया । अणिग्गहप्पाय रसेमुगिद्धे नमूलओ छिंदइ बंधणंसे ३८ । आउत्तयाजमयनत्थि थू मे मम कथयत तू एकाग्रचित्त करोने सावधान हुइ सांभलिङ कह यतिधर्म लब्धापि यथा यथा जतौनो धर्मपालोनें दौचालेइन सौदंति प्रमादयंत एके बहुकातराः नराः पाके सौदावे सर्ववस्तुने वांछे कातरकायरमनुष्य ३८ यः प्रव्रज्यां गृहीत्वा पंचमहावृतानि पालयति जे कोई दोचाले इने पंचमहा व्रत फरसे सम्यग् न स्पर्शति प्रमादात् रुडोपरिंफरसे नही प्रमादने जिये निग्रो संबस्यो आम्मानथो एहवो मधुरादिरसने विखे ग्टधलालची एहवो मूलथो बंधण छेदेनहोते अनाथ पण ३८ आयुक्तता सावधानतायस्य साधोः नास्ति कश्चित् सावधान पणी पणिते साधुमांहिंकोइनथो इर्यायां *********************************************** - हाय धनपतसिंह बाहादुर का आ० सं० उ०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy