SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ RAA वण) ३६ हे राजन् दोक्षायां गृहीतायां अहंनाथी भूवं पूर्व अनाथासं तत्कथं उच्यते अयं आत्माजीवो वैतरणीनदी प्रवर्तते पुनर्मम पान्माएव कूट शाल्मलोवृक्षो नरकस्थो वर्तते पुनरयमात्मैव काम दुधाधनुवर्तते काम दोधिपूरयतीति कामदुधाजीवः शभक्रियां करोति सा शुभक्रिया सुखदेत्यर्थः मे मम पात्मानं दनंबनं देवानां सुखदायकं वनमस्ति २५ (अप्पाकित्ता विकित्ताय सुहाणय दुहाणय अप्पामित्त ममित्तञ्च दुप्पड्डिय सुप्पतियो ३७) राजन् पात्माजीव:सएवकर्ता च पुन: आत्माएव विकिरता विक्षेपक: केषांतदाह मुखानाञ्च पुमर्दु खाना अर्थात् सुखा मुखयोः क विकिरभाविनाशकच आत्मवच पुनः पात्माभित्र उपकारक्वत् सुदर्तते तथा पास्माएव अमिव शत्र रहितकारी वर्तते है राजन् अयं प्रात्मा दुष्टाचार प्रस्थितः प्रवति तो वैतरण्यादि नरकभूमिदर्शको वर्तते अयमेवात्मा सष्ट आचार प्रस्थित: प्रवर्तितः कामधेन्वादि नन्दनवनादिवत् हर्षदो वर्त ते ३७(इमाहुअसोवि प्रणाह भूयाणं तसाण थावराणय २५। अप्यानई वेयरणी अप्पामे कूडसामली। अप्याकाम दुघाधण अप्पामेनं दणंवर्ण ३६ अप्पाकत्ता विकत्ताय दुहाणय मुहाणय। अप्पामित्त ममित्तंच दुपट्टिय सुपट्टिओ ३७॥ इमाहु अन्नोविअणाया ए आत्माज वैतरणीनदी समानछे आत्म क कूट शाल्मलीतरुः एआमाजकूट साल्मलौचई बाम वकामतार्थकते काम दुग्धाधेनु एआत्माज कामधेनु सरिखाछे आत्मा मे मम नंदनवन मेरुवन' ए आत्मामाहरो नंदनवन सरिखार ३६ आत्म व कर्ताऽपि कर्ता एआत्माकर्ता अने अकर्तापिण भुक्ता दुःखानां सुखानां च दुःख अने सुखना आत्म वमित्र' अमित्रच एज प्रामा मित्रएज आमावैरौ दुपस्थितीस प्रस्थितस्य भूडे मारगचलायो आत्मा वैयरोहोर भने मारगे चलायो मित्र होई३७ इयं वक्षमाण अनाथता भी तृपएवक्षमाण अनायता अहोराजाः तां अनायता एकचित्तो सावधान तया राब धनपतसिंह बाहादुर का पा.सं...मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy