________________
.
JE
धरणि जढोविप्रस्त वकपिल समौपे समायातः सत्यभामा च पित्र पुत्रयोविरुद्दमाचारं दृष्ट्वा परमार्थ पृष्टोधरणि जढ विप्रः तेन यथार्थ कथितं तच्छु त्वी उ० टौका ४ दिग्नासत्यभामाकामभोगेभ्योनिविस्था प्रव्रज्याग्रहणनिमित्त पृष्टः कपिलः नमुचत्येषः कपिलः तदा इयं गतातनिवासि घोषणरानः समीपं बभाण च
४ भोराजन् मां कपिल समोपामोचय येनाहं दीक्षां पहामि राजा कपिलस्योक्त कपिलो न मनाते राज्ञा पुनस्त स्था उक्त तावत् त्वं मम रहेतिष्टयावत्
कपिल बोधयामीति अनादा स राजा ख पुत्रौ गणिकानिमित्त युध्यमानौ दृष्ट्वा वैराग्येण विषं भक्षितवान् ततः सिंहनिन्दिताऽभि निन्दितानाम्नौ पौषेण तृपस्य भार्ये कपिलस्य भार्या सत्यभामा च विष प्रयोगेण कालङ्गताः चत्वारोप्वमौजीवादेव कुरुषु युमलत्वेनोत्पन्नाः ततः सौधर्मे कल्पे गताः ततच गत्वा थोषेण जौवोऽमित तेजो जातः अभिनिन्दिता जीवः श्रीविजयो जातः सत्यभामा जीवः सताराजाता स कपिल जीवस्तिर्यग् भवेषु चिरकालं भ्रान्त्वा कचित्तथा विधमनुष्टानं कृत्वाऽशनि घोषः समुत्पन्नः सुतारञ्च सत्यभामा ब्राह्मणी जीवं दृष्ट्वा पूर्वने नापहत्यगतः पुनरप्यमित तेजेन पृष्टं भगवनहं किं भविको न वा अचल केवलिनाकथितं त्वं भविक इतश्च नवमे भवतीर्थ करी भविष्यसि एषोपि श्रीविजयस्तव गण धरी भविष्यति तत एवमाकर्ण्य मित तेज बौविजय वृषौ अचलकेवलिनं वन्दित्वागतौ स्व स्वस्थानं अन्यथामित तेज श्रीविजयाभ्यां उद्यानगताभ्यां चारण श्रमणाभ्यां अवधिज्ञानेन ज्ञात्वा उक्त यथा षड् विंशति दिनानि भवतोई योरप्यायुः ततस्ताभ्यां मेरोगत्वा कृती अष्टाहि कामहोत्सवः स्व स्वराज्ये च गत्वा स्व व पुत्री अभिषिच्च अभिनिन्दिताजगबन्दन मुनि समोपे पादपोपगमनं अनशनं विहितं विधिनाकालं कृत्वा प्राणते कल्ये विंशति सागरीपमायुदेवत्वे नोत्पनी ततातौ इहैव जम्बूहोपे पूर्व विदेहेरमणो विजये शौतायामहा नद्यादक्षिण कुलेसुभगायां नगर्या प्रेमसागरस्य राज्ञो वसुन्धरा अनङ्ग सुन्दर्यो महागर्भ क्रमेण कुमारचे नोत्पनी अमित तेज जोवोऽपराजितनामायौविजयजीवोऽनन्त वीर्यनामाजातः तत्रापि प्रतिशत्रुदमितारं व्यापाद्य
राय धनपतसिंह बाहादुर का पा०सं०७.४१ माग