SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अज्न थ हे उनिय य सबन्धो संसारहेउ च वयन्ति बन्ध१८हे तात अयं प्रामा अमर्यभावात् इन्द्रियग्राह्यो नोइतिनाति शब्दरूप रसगन्धस्पर्णादीनां प्रभाव १ टीका त्व अमतं व तस्मात् अमूर्तत्वात् इन्द्रियग्राह्यो नास्ति यो अमूत्तों भवति स इन्द्रियग्रायोपि न भवति योय इन्द्रियग्रायो भवति स अमूर्तीपि न * संभवति यथा धादिः पुनरवंजोत्रः अमर्तभावात् अपि नियोयंजोवः यद् द्रव्यत्वे सति अमृतं तबित्य यथाव्योम अथ कदाचित्कश्चिद्दयति चेदयं ४ अमूर्त: प्रात्मा तदा कयमस्य बन्धः तत्रोत्तरं वदतः अस्य जीवस्य धरोरे बन्धोनियती निश्चितः अध्यात्महतुर्वर्तते कोर्थः आमनि अधिकृत्य भवतीति ४ अध्यात्म मिथ्यात्वाविरति कषाय योगादिकं तदेवहेतुः कारणं यस्य स अध्यामहेतुः अस्य जीवस्य यः बन्धीभवति स मिथ्यात्वादिभिर्हेतुभिरवस्यादिति * यया अमूर्त स्थापि आकायस्य घटादौ इव घटोत्पादनकारणैर्घटे आकाशस्य बन्धोजायते तथा प्रामनः शरीर बन्ध इत्यर्थः च पुनर्बुधाः संसारस्य हेतु अमुत्तभावाषिय होइणिच्ची अज्झत्यहेणिययमवंधो। संसारहेउ'चवयंति बंध ॥१९ जहावयं धम्ममयाणमाणापावं काटने विर्षे अग्नि उपजे वृतं समुर्छितः महा तिलेतेल उत्पद्यते दूधने विष घौ उपजे तिलने विषैतेल उपजे रे पुत्री एवमेव शरीरे सत्वाजीवाः समुच्छिते रे पुत्रो इम शरीरने विषे जोव स मुर्छाइ रह्याछ स मूचितः शरीरनाथे तबाशःस्यात् न भवतिष्टति आत शरीर माहिसं मूछि एथरीर नानासबो तेहनो नाम काटनेविषे अग्नि उपजे १८ प्रथपुत्री पाहतुः न भवंति 'द्रिये पाहाः पामा अमूर्त त्वात् ए पामा रद्रियेकरि नदीसे अमूर्त पणाथको प्रमूर्ति भावादपि स्यात् नित्यः मूर्ति नहीं के अरूपौछे इंदौअग्राह्य पर नित्यशासतीछे अध्यात्म मिथ्यादितई तु सत्कारणको नियतो निश्चतो अस्य बंधः कर्म संवैषः पामसंबंधौया पात्मनिवि रह्यो जे मिथ्या त्वादि तेहने हेते निश्चे करिकर्मनो बंधवाये तथाहि अरूपी जौबीपि रूपिकर्मादिभाजनं तथा संसारश्चतुर्गति भ्रमणरूपः तहत तत् कारणं वदंति कर्मबंधः १८ यथा वयं धर्मसम्यक्तरूपं अजानंत अम् धर्मरुपसम्यक्त सूत्र राय धनपतसिंह वाहादुर का आ.सं.उ०१४ मा भाग घाभा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy